SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ विशेषाव० रिणो, वचनकरवत् , इत्थंभूतास्तीर्थकरा उच्यन्ते, अत एवाह-हितार्थकरा' हितमर्थ कुर्वन्ति भव्यसत्वानामिति हितार्थकराः, नि-1 श्रीवीरगणकोट्यचायला र्वाणकरा इत्युक्तं भवति, तदेवं तीथकर इति पदं व्याख्यातं / अथवा 'पङ्कदाहपिपासाना' मित्येवमादि, 'पङ्कस्तावत्पाप'मित्ये- धरवाचकवमादि, तीर्थकरः पुनः 'यः कालत्रयवर्तिभिरित्येवमादीति गाथार्थः॥१०५२।। 'भगवंतेत्ति, अथ केऽमीषां मता भगाभिख्याः वंशनतिमगसज्ञाः' इत्यत आह-'ईसरियेत्यादि॥ तत्र त्रिविधातिशेषमयमैश्वर्य 1 निरुपमा रूपसम्पत् 2 श्रीः-तपस्तेजोविभृतिः३ यशः पूर्व प्रतिज्ञा // 325 // अचिन्त्यगुणाविभूतिःभुवनव्यापि 4 धर्मः उत्तमक्षमादिः, अशेषचारित्रमोहनीयमलापगमादक्षत इत्यर्थः५प्रयतनं प्रयत्नः-अप्रमादः६, | // 325 // त एते भगसज्ञाः, शेषं स्पष्टम् // 1053 // 'विरिय'मित्यादि / अशेषवीर्यान्तरायप्रक्षयात्पराक्रमो वीर्य, शेषं स्पष्टम् / / अमितेत्यादिस्पष्टा, बहुव्रीहिः // 'तिण्णे'त्यादि सुगमा, नवरं तरन्ति स्म-तीर्णाः // 'सच्चियेत्यादि / तस्या एव सुगतीनां गतेः सिद्धेः पन्थाः२ प्रधानाःप्रगताःप्रशस्ता आदौ वा देशका प्रदेशकाः सिद्धिपथस्य प्रदेशकाः सिद्धिपथप्रदेशकास्तान्। 'सिद्धी'त्यादि स्पष्टा // 1054-58 // 'वंदे' इत्यादि / 'बदि अभिवादनस्तुत्योः' इति वन्दे-अभिवादयेऽभिष्टुवे वाऽहमित्युक्तं भवति, सामान्यवन्दनमिदं मङ्गलार्थ, तीर्थकरत्वा(द)विशिष्टानामृषभादीनामिति मूलगाथार्थः // 1059 // उत्तरगाथासम्बन्धमाह-पत्तेयेत्यादि, 'तुल्लेत्यादि, सुखो| नेयम् // 1060-1061 // वंदामिमहाभागंमहामुणि महायसं महावीरं ।अमरनररायमहियं तित्थयरमिमस्स तित्थस्स (नि. 82) | भागोचिंता सत्ती स महाभागो महप्पभावोत्ति / स महामुणी महंतं जं मुणइ मुणिप्पहाणो वा // 106 // 1 तिहयणविक्खायजसो महाजसो नामओ महावीरो। विक्रतो व कसायाइसत्तुसेनप्पराजयओ // 1064 // CRORENA
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy