SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोट्याचायत अक्षरानन्तमाग व्याख्या वृत्ती // 186 // // 186 // +5+5++5+5+5+5%%%%%%% वत्थुसहावं पइ तंपि सपरपज्जायमेयओ भिन्नं तं जेण जीवभावो भिन्ना य तओ घडाईया // 498 // अविसेसियपि सुत्ते अक्खरपज्जायमाणमाइह / सुयकेवलक्खराणं एवं दोण्हपि न विरुद्धं // 499 // तस्स उ अणंतभागो निच्चुग्घाडोय सव्वजीवाणं। भणियो सुयम्मि केवलिवजाणंतिविहभेओवि॥५००॥ सो पुण सव्वजहनो चेयण्णं नावरिजइ कयाई / उक्कोसावरणम्मिवि जलयच्छन्नक्कभासो व्व // 501 // थीणद्धिसहियनाणावरणोदयओ स पत्थिवाईणं / बेइंदियाइयाणं परिवड्डइ कमविसोहीए // 502 // उक्कोसो उक्कोसयसुयणाणविओ तोऽवसेसाणं / होइ विमझो मज्झे छट्ठाणगयाण पाएणं // 50 // 'वत्थु इत्यादि,अथवाऽधुना विशेषकेवलमङ्गीकृत्य विषयविभागमाह-वस्तुस्वभावं प्रति-आलम्ब्य पिण्डमाश्रित्य तदपि केवलं स्वपरपर्यायमेदाभ्यां भिनं वर्त्तते जीवस्वभावत्वात् वर्णवत् ,ते चास्य परपर्यायास्तुल्या इति जिनभटाचार्यपूज्याः, तथा चाह-तयेन केवलं जीवखभावस्ततश्च तत्परिच्छेदाः स्वपर्यायास्तथा भिमाश्च ततः घटधर्माधर्माकाशादयस्ते च परपर्यायाः,अन्यथा सङ्करस्तदेकत्वं वा स्यादिति | गाथार्थः॥४९८॥ यदुक्तं वक्ष्याम इति तदभिधीयते–'अविसेसियंपी'त्यादि, एवं पदविशेषितं 'सूत्रे 'सबागास'मित्यादौ यदक्षरपरिमाणमादिष्टं तद्विशिष्टकेवलश्रुताक्षरयोरविरुद्धं इति गाथार्थः / / 499 // 'तस्स उ' इत्यादि, 'तस्य ति सामान्यस्य "तिविहभेओविचि जघन्यमध्यमोत्कृष्ट इति गाथार्थः // 50 // 'स' इत्यादि, स पुनः अक्षरलाभः सर्वस्तोकः 'चैतन्य जीवत्वनिबन्धनं नात्रियते कदाचित् कस्यचिदिति गाथार्थः॥५०१॥ स कस्य भवतीत्याह-थी'त्यादि, स्त्यानड़िवेदनीयोदयसहिताज्ञानदर्शनावरणोदयादुत्कयात् पृथिव्यादीनां स भवति, ततोऽसौ 'बेइंदियेत्यादि स्पष्टं // 502 // साम्प्रतमुत्कृष्टमाह-'उक्कोस'इत्यादि, उस्कोसो अक्खर
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy