SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ विशेषाव० यओ" इत्यत्र सूत्रान्तरे सर्वजीवग्रहणात् तत् न श्रुताक्षरं चतुर्दशपूर्वविदा सम्पूर्णत्वात् , तस्मात्केवलाक्षरमेतदिति,यद्येवं केवलस्यापि न | पर्याकोव्याचार्य | सर्वजीवानामनन्तमागस्तिष्ठति सर्वज्ञसद्भावाद् , अतो न तत्केवलाक्षरमपीति कस्यासावनन्तमागोऽस्तु , अथ मनुषे अविशेषेण सर्व टायविचारः जीवग्रहणे सत्यपि प्रकरणादपिशब्दाद्वा केवलिनो विहायान्येषामनन्तभागी गम्यते, उच्यते, अत एव किन श्रुतात्मकमक्षरमङ्गीकृत्य समस्तद्वादशांगविदोऽपि विहायान्येषामस्मद्विधानामनन्तभाग इति गम्यते !, तस्मात्स्वपरपर्याय भेदादुभयमप्यविरुद्धमिति वक्ष्याम // 185 // // 185 // इति गाथार्थः॥४९५॥ तदेवमर्थतः परिहृत्य कण्ठतः परिहरबाह-'सय' इत्यादि, 'तद् वर्णाक्षरं 'स्वपर्यायैः स्वपर्यायानङ्गीक-| | त्य केवलेन तुल्यं न भवेत् ,काममेतत् , एतत्पर्यायाणां सर्वपर्यायरा(श्य)नन्तभागत्वात् , केवलस्य च सर्वद्रव्यपर्यायप्रमाणत्वात् , तथा 8 MIन परैः न परपर्यायराशिनेत्यर्थः तत् केवलेन तुल्यं भवेत् , तस्य सर्वपर्यायानन्तभागोनत्वात् , उभयमंगीकृत्याह-उभयथा तु त | तुल्यं केवलज्ञानेनैव विशिष्टेनेति शेषः, विशिष्टं गुच्यते स्वपरपर्यायभेदोपकल्पितमिति गाथार्थः॥४९६॥ एवं स्थिते सत्याह-अ5 वी त्यादि / 'अविशेषकेवलं पुनः' अविशेषेण सर्वोपलब्धिकेवलं पुन:-अविवक्षितस्वपरपर्यायविकल्पं केवलं पुनः स्वपर्यायैरेव तत्तुल्यं है 'सव्वागासपदेसग्ग'लक्षणाक्षरप्रमाणं वर्तते, अयमत्र भावार्थ:-इह यद्येन ज्ञानेन ज्ञायते तत्तस्य पर्यायो भण्यते विषयविषयिणोरमे | दोपचाराज्जीवदेहवत् , मेदविवक्षायां तु परपर्याया एव,तेनामुना प्रकारेणाद्यस्य ज्ञानचतुष्टयस्य स्वपर्यायाः सन्ति स्तोकाच, परपर्याहयाः सन्ति भूयांसश्च, केवलं त्वविकल्पकं सर्वज्ञत्वात् , स्वपर्याया एवाविशिष्टस्येत्यर्थः / तथा चाह-यद्-यसात्पञ्चास्तिकायानंगी कृत्य 'त' अविशेषकेवलं 'सव्वभाव'त्ति सर्वात्मना 'व्यापारविनियुक्तं' व्यापार व्यापृतमनुसमयमिति शेषः, न चैवं श्रुताक्षर|मिति गाथार्थः // 497 // अन्यथा हि CARRORGASARA) SRORS
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy