SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ 55 वपरपर्यायविचार: वृत्तौ // 184 // विशेषावा दसव्वागासपएसम्गं सव्वागासपदेसेही त्येवमादि, अत एवं स्थिते 'इह' श्रुताधिकारे 'सव्वदव्वपजायमाणगहण किमर्थ, वर्णस्येति ग- कोव्याचार्य म्यते, येनोच्यते न हि नवरमक्षरं सम्बदव्वेत्येवमादि, एतदुक्तं भवति-न सूत्रे एवं पठयते "सव्वदव्वपएसग्ग"मिति गाथार्थः // 492 / / अत्रोत्तरमाह-'थोव'मित्यादि, इह सूत्रे चतुरस्तिकायपर्यायाः स्तोका इति 'न निर्दिष्टा' न पठिताः साक्षात् , अर्थ वस्तु निर्दिष्टा एव, “जे एगं जाणती"त्येवमादि, अत एव सूत्रप्रामाण्याद् इत्थं चैतदङ्गीकर्तव्यं, यदुत ते गृहीता इत्याह,इह चान्यथा॥१८४॥ है तदसंग्रहे धर्मास्तिकायादिखपर्यायाः स्वपरपर्यायाणां वर्णसम्बन्धिनां के भवन्तु, व्यतिरिक्ताः सन्त इति वाक्यशेषः, तथाहि-किं | स्वपर्यायाः सन्तु वचनगोचरा इव, आहोस्वित्परपर्यायाः सन्त्वाकाशवपर्याया इव, वर्णपरपर्यायाः, पूर्वत्र श्रुतास्तिकायचतुष्टययोरेकत्वप्रसंगः, इतरत्र तु स्पष्टं परपर्यायत्वं, एवमुक्ते आचार्य एवाशिशङ्कयिषुराह-'कि होंतु वाऽभावो'त्ति किमभावमापद्यतां', पर आह-कामं, तत्र, तेषां सत्पर्यायत्वात् , तस्मात्परपर्यायकोटयामेवैतेषामवरोध इति गाथार्थः // 493 // अन्येन प्रकारेगाह|'किमत्यादि, ननु च किमित्याकाशप्रदेशा अनन्तगुणिता मणिताः 'सन्वागासपदेसग्गं सव्वागासपदेसेहिं अणंतगुणिय'ति, उच्यते 'ज'मित्यादि प्रकटार्थम् // 49 // पुनरप्यपरया भङ्गथा पाह-तत्थेत्यादि, 'तत्रे त्यधिकरणसप्तमी, ततश्च 'तत्रे'ति 'सव्यागासपदेसग्गं & सव्वागासपदेसेहिं अणंतगुणियं पज्जवक्खरं निष्फजई त्यस्मिन् स्त्रे 'नागमखरं'ति ज्ञानमश्चरं प्रतिपादितं, किंविशिष्टमित्याह-'अ. | विशेषितं सामान्येन,अविशेषितत्वात् ,तत् (०वाभिधानाच्चेदं)केवलाक्षरमिति गम्यते,ततः किमित्यत आह-'इह' द्वारे सुतक्खरं 'प्रकृतं' अ|धिकृतं ततोऽपि किमित्यत आह-'त' सुयक्खरं 'कथं' केन प्रकारेण केवलाक्षरपर्यायतुल्यं भवेत् ?,उच्यते.नन्वत्रापि 'सबागास'मित्यादिसूत्रे अपर्यवसितश्रुताधिकारादकाराद्येव गम्यत इति स्थितपक्षः / अथ षे 'सबजीवाणपि य जे अकबरस्स अमंतमागो निच्चुग्घाडि SCORRECACANCE ROES
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy