SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ 8 विशेषाव कोट्याचार्य खपरपर्या यविचारः S // 18 // // 1835 ACASSAMARORE नाति, सर्वपरिज्ञानभावभावित्वादेकज्ञानस्य, सर्व च जानन्नेकं, एकपरिज्ञाननान्तरीयकत्वात् सर्वज्ञानस्येति, एवं सर्वमजानन् नाकारं सर्वथा 'मुणई' जानातीति गाथार्थः // 487 // तथा चाह-जेसु' इत्यादि, येषु परपर्यायेष्वज्ञातेष्वकारो न ज्ञायते, अतादृश्शत्वाद, कथं ते-परपर्याया न तस्य-अकारस्य धर्माः 1, किन्तु धर्मा एव, स्वस्थीभूयाक्षिणी निमील्य चिन्तयैतत् किमेवमुत नेति, प्रयोगश्च-अकारस्य सकलं त्रैलोक्यं पर्यायः, तज्ज्ञाने तज्ज्ञानात्तदज्ञाने चाज्ञानाद , सर्वरूपाधात्मघटवत् , तथा चाह-'घडस्स रूवादिधम्मव्वति गाथार्थः // 488 // अक्षरमेव शेवंविधमित्याशङ्कायामिदमाह-'ण ही त्यादि, न केवलमक्षरमेव सकलध विकिाशजीवपुद्गलास्तिकायपर्यायराशिप्रमाणं, किन्तु ! यत्सत् , तदेवं-'जो एर्ग जाणती त्यस्य सूत्रस्य सामान्यप्रवृत्तेरिति गा| थार्थः // 489 // यद्येवं किमक्षरमेवाङ्गीकृत्यायं प्रयास इत्याह-'इहे'त्यादि, 'इह प्रक्रमेऽक्षराधिकारो यतः तथा 'प्रज्ञापनीया एव' अभिलाप्या एव पर्यायाः येन तद्विषयः' अक्षरस्य सामान्यवर्णस्य विषयो वाच्यः, अतः 'ते' प्रज्ञापनीयाः पर्यायाः 'चिन्त्यन्ते' मृग्यन्ते, एवं अकाराक्षरस्य सर्वपर्यायपरिमाणज्ञापनेन पृच्छति-यद्येवं कतिभागः 'सर्वभावानां सर्वपर्यायाणा, अभिलाप्या इति शेषः | // 490 // उच्यते-'पन्न इत्यादि, 'वर्णानाम्' अक्षराणां प्रज्ञापनीया भावा' अभिलाप्या धर्माः 'स्वपर्याया' खल्वात्मपर्यायाः यतस्ततः 'स्तोका' स्वल्पाः, यतश्च शेषाः परपर्यायास्ततोऽनन्तगुणाः, एतेभ्यो वर्णानामनमिलाप्याः पर्याया इति, एतदुक्तं भवति| सर्वस्य सतो वस्तुनःस्वपर्यायाः स्तोकाः,परपर्यायास्त्वनन्ताः, अन्यत्राकाशात् ,तस्य हि सर्वतोऽनन्तत्वाद्विपर्यय इति गाथार्थः // 49 // एवं चर्चिते सत्याह परः–णणु'इत्यादि, 'नन्वि'त्यस्यायां 'वन्नमाणमाइडे'ति 'वर्णप्रमाणं' वर्णपर्यायप्रमाणमावेदितं. सत्र इति सामा गम्यते, किं तदित्याह-'सर्वाकाशप्रदेशपर्याया' सकललोकालोकगताकाशप्रदेशपर्यायराशिप्रमाणमित्यर्थः, उक्तं च COCALCCES
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy