SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ - - विशेषाव खपरपर्यायविचारः कोट्याचार्य वृत्ती // 182 // | // 182 // खपर्यायविशेषणोपयोगात घटस्य रूपादय इव परस्परविशेषकाः,यथा हि घटस रूपाणूनां रसाधणुकलापः खल्वभावरूपतया विशेषक: पर्यायाश्च त ओघतः, एवमकारस्य खपर्यायाणां सकलत्रैलोक्यपर्यायराशय इति, एवमाकारानाकाराक्षरानवरश्रुतादिष्वपि वाच्यं / इति गाथायाः प्रागर्दार्थः / यद्येवमसम्बद्धाः किमस्थामी भण्यन्ते ? इति, उच्यते, असंबद्धा अप्यस्यैते पर्याया इति प्रतिज्ञा, उपयुज्य| मानत्वादिति हेतुः, साक्षाद् दृष्टान्तमाह-'सघणमिवासंबद्धंति प्रकटार्थ, अतो-'भवन्ती'त्यादि निगमनमिति गाथार्थः // 483 // अमुमेव भावयमाह-'सघण'मित्यादि, गतार्था, नवरं चैतन्यं व्यतिरेकेण वक्तव्यं, 'तह तस्स ते पजाया भवन्ति, उवउज्जतित्ति काउं' इति // 484 // दृष्टान्तान्तरमेवाह-'जहें'त्यादि, 'जइणों'इत्यादि, यथेति प्रकारार्थः, यतेः-साधोळपदिश्यन्त इति वाक्यशेषः, के ? इत्याह-'सर्वद्रव्यपर्यायाः सकलपदार्थखभावाः, कीदृक्षाः 1 इत्यत आह-'भिन्नाविति अनात्मभूता अपि, किमित्यत आह-'दसणनाणचरित्चगोयरतिकाउं दर्शनादेर्गोचरीभवन्तो-विषयमावं लभन्त इति गाथार्थः॥ 485 // कलादिमेऽमीषां गोचरीभवन्तीत्यत आह-'सद्धेयत्ति यस्मात् केचित्तत्र श्रद्धेयफलोपयोगिनो वर्चन्ते, यथा सन्ति पञ्चास्तिकाया विगतदो| षेण भगवतोक्तत्वात् ,तथा केचिज्ज्ञेयफलोपयोगिनो यथैकैकोऽसंख्येयप्रदेशात्मकः सम्भवतः,तथा केचित् क्रियाफलोपयोगिनो यथा | 'वर्ल्ड समचउरंस'मित्येवमादि, कुत इत्यत आह–स्वकार्यनिष्पादकत्वात् मोक्षप्रसाधकत्वात् , किंवदित्याह-सपज्जया इव ति ज्ञानादिपर्याया इव, अयमत्र सार:-श्रद्धेयादिपरपर्यायानन्तरेण श्रद्धानाद्यभावः, विषयाभावाद्विषयिणोऽप्यभावः, परपर्यायानन्त| रेण खपर्यायाभाव इत्युक्तं भवति, स्वधनमिवेति च भिगो दृष्टान्तः, दार्शन्तिकमाह-'आदाणे त्यादि, सुगममिति गाथार्थः // 486 // न चेयं खमनीषिका, आर्षाक्तत्वात् , अत आह-'एक्क'मित्यादि, एकं वस्तु जानन् खपरपर्यायानुवेधेन सर्व वस्तु जा
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy