SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ 4 अनक्षरश्रुतं विशेषाव कोट्याचार्य वृत्ती // 18 // // 187 // MOVIEOMUSAL AM लामो समस्तचतुर्दशपूर्वविदः, विमध्यममाह-तोऽवसेसावं मज्झे विमझो होई' किंविशिष्टानामित्याह-छट्ठाणगयाण' षस्थानपतिताना, तच्चेदम्-'अर्णतभागहीणे वा असंखेज्जभागहीणे वा संखेज्जभागहीणे वा संखेज्जगुणहीणे वा असंखेज्जगुणहीणे वा अगंतगुणहीणे वा' 'प्रायेण बाहुल्यमङ्गीकृत्य, विवक्षयाऽन्येषामपि तदुत्कृष्टसद्मावादित्युक्तमक्षरश्रुतम् // 503 // अनक्षरभुताभिधित्सया प्राह____ रूढीय तं सुयं सुव्वइत्ति चेट्टा न सुव्वइ कयाइ। अहिगमया वण्णा इव जमणुस्सारादओ तेणं // 504 // ऊससियं नीससियं निच्छुढं खासिअंच छीयं च / निस्सिंघियमणुसारं अणक्खरं छेलियाई य॥५०५॥(नि०२०) ऊससियाई दव्वसुयमेत्तमहवा सुओवउत्तस्स / सव्यो चिय वावारो सुयमिह तो किन चेट्टावि 1 // 506 // ___'ऊसे'त्यादि,प्रतीताथैव // 504 / / भाष्यकृदाह-उच्छ्वसितादि द्रव्यश्रुतमात्रं कारणत्वाद् , अथ चैतत् श्रुतमेव,यतः श्रुतोपयुक्तस्य सर्व एव व्यापारः श्रुतमितीह पठितः,पर आह-यद्येवं 'तो किं न करादिचेट्ठावि' श्रुतं,श्रुतोपयोगाविशेषात् 1 // 505 // उच्यते-'रूढी'त्यादि, रूढया 'तद्' उच्छ्वसितादि श्रुतमुच्यते, चेष्टा पुनर्न कदाचित् श्रूयते, दृश्यत्वेनाश्रव्यत्वात् , अनुस्वारादयस्तर्हि कस्मात् श्रुतमित्यत आह-वर्णा इवार्थाधिगमकत्वादनुस्खारादयोऽपि श्रुतं // उक्तमनक्षरश्रुतमिति गाथार्थः॥५०६॥ संज्ञिश्रुताभिधित्सया व्युत्पत्तिं तावदाह सण्णिस्स सुयं जं तं सण्णिसुयं सोय जस्स सा सण्णा / होइ तिहा कालियहेउदिहिवाओवएसेणं // 507 // जह सण्णासंबंधेण सणिणो तेण सणिणो सव्वे / एगिदियाइयाणविजं सपणा दसविहा भणिया॥९०८॥ BUSCORUSAUGOSLAG
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy