________________ विशेषावका |बाधामाह-अथचेदनातमति जायते जायतां ततः खरविषाणमपीति,अतः किमुच्यते-जातं न जायत इति गाथार्थः॥४१८॥ अपिच असत्का सत्का ज्ञानोत्पादे कोव्याचार्य र्यवादिन! 'निच्चे'त्यादि / ननु इत्यक्षान्तौ 'असईत्ति अविद्यमानस्योत्पत्तौ 'तुल्याः समानाः, के ? इत्यत आह-नित्यक्रियादिदोषाः, व्यवहारवृत्तौ कुलालस्यासद्घटकरणे सुचिरेणापि कारकाणां स्वाभिधानताघटनायोगात् , किंतुल्या एव ?, नेत्याह–'कष्टतरा वा दुष्परिहार्यतरा वा, निश्चयवि अत्यन्ताभावरूपत्वात् खरविषाणवत्, विद्यमाने तु पर्यायविशेषार्पणात्-पर्यायविशेषविवक्षणात् स्यादपि क्रियाव्यपदेशः-आकाशं // 16 // चारः कुरु पादं पृष्ठं वा कुर्विति,नायं खरविषाणो न्यायः समस्तीति, यदि च प्रागभवत् सत्पश्चात् स्यात् ततः किं ते खरविषाणमपि पुव्वअ-10 द भूय सन्तमपि पश्चान्न भवद् दृश्यते ? येनोच्यते-पुवमभूतं च दीसए हुंत' तीति गाथार्थः॥४१९॥ न च दीर्घक्रियाकालदर्शनमविद्य // 163 // मानोत्पत्तिसाधनं, तस्यान्यविषयत्वात् ,तथा च-'पती'त्यादि / समयं समयं प्रति उत्पन्ना प्रतिसमयोत्पन्नास्तेषां,केषामिति चेत्, मृतखननसंहरणपिटकरासभपृष्ठारोपणावतारणाम्भासेचनापरिमर्दनभ्रमच्चक्रमस्तकारोपणमृत्पिण्डशिवकस्थासकोशकुशूलादिकार्याणामिति गम्यते, किंविशिष्टानामित्याह-परस्परविलक्षणानां सुबहूनामित्युक्तवत् परिगणनाऽपेक्षयाऽपान्तरालभेदापेक्षया च, दीर्घः क्रियाकालोऽ|न्तर्मुहर्तादिप्रमाणो यदि दृश्यते कुलाले व्याप्रियमाणे सति तन्ननु 'किंथ कुंभस्स'त्ति किमत्र घटस्यायातं येनोच्यते 'दीसति दीहो का येत्येवमादि, तस्य विवक्षितक्रियाकालान्त्यक्षणमात्रोत्पत्तित्वादिति गाथार्थः // 420 // अतः-'अन्नारंभे इत्यादि / अथवा यदुदक्तं-'नारंभ इति,अत्राह-अन्यारम्मेऽन्यद् घटलक्षणं वस्तु कथं दृश्यते ?, नैव,किं कारणं ?-तस्य ततोऽन्यत्वात् , पटारम्भे घटवत् ,तथा |च शिवकादयः, आदिशब्दात् मृत्संहरणस्थासकादयः परिगृह्यन्ते, न घटोऽभिधीयते, अतः कथं दृश्यतां 'स' घटः 'तदद्धायां' शि| वकाद्यत्पत्तिक्षणेष्विति गाथार्थः॥४२१॥ एवं च कृत्वा,अथवा यदुक्तं 'दीसह तदंतेति तदङ्गीकृत्याह-'अंतिचियेत्यादि / पूर्वा SARKARINAKALA LICRORSCACANCE