SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ ज्ञानोत्पादे व्यवहारनिश्चयवि वृत्ती चार: // 16 // विशेषाव० ईमवबुद्धार्थ, यद्यदन्त आरम्यते तत्चदन्त एवोपलभ्यते, यथा मृत्पिण्डायन्ते कुशूल:, मृत्पिण्डाबन्ते चायमारभ्यते इति तदन्त एवोप- कोव्याचार्य , लब्धिया॑य्येति, एवं च क्रियमाण एव कृतः क्रियमाणसमयस्य निरंशात् , अन्यथा 'अकयं वे त्यादि, अकयं 'संपति'त्ति यदि सम्प्र पाति समये न कृतं ततः 'गते' वृत्ते क्रियाकाले कथं क्रियतां', कथं वा एण्ये, तयोविनष्टानुत्पन्नत्वेनासत्त्वात, तथाहि-वस्त क्रिया॥१६॥ विरामे वा क्रियेत तत्कियानुत्पत्तौ वा 1, क्रियानुत्पत्तौ चेन्न क्रियते कथं क्रियाविरामेऽपि क्रियेत, क्रियानुत्पत्तितद्विरामकालयोरर्थतोऽमिन्नत्वात् , अथवा क्रियाविरामे चेत् क्रियते स मागप्यासीदिति कस्मात्तदैव न कृतमिति गाथार्थः // 422 // तत्रैतत्स्यात्सम्पतिसमय:-क्रियमाणकालोऽनन्तरस्तु कृतकालः, न च क्रियमाणमस्ति अवस्तुत्वात् , अतः खल्वकृतं क्रियत इति, अत्रेदमसि पृष्टव्यः-तदन्ते हि कार्य क्रियया वा क्रियेताक्रियया वा?, क्रियया चेत् कथमसावन्यत्रान्यत्र.च कृतं !, नहि खदिरविषयस्य छेदनस्य पलाशे च्छिदुपजायते इति भावः, अपिच-एवं क्रियोपरमे कृतमिति कृत्वा क्रियाकालः कार्यस्य प्रत्युत विघ्नहेतुः स्यात् , ततश्च कारणमेवाकारणमिति विरोधः, अक्रियया चेत् सर्वकृतप्रसङ्गः, क्रियाविधानानर्थक्यात् , ततश्च तूष्णीमासीनस्य मोक्ष इति किं स्वाध्यायादिक्रियाभिरिति / अपिच-यदुक्तं-'नारंभेच्चिय दीसइत्ति,तत्र ननु यदारम्यते तद् दृश्यत एव, यद्येवं किं न मयाऽपि दृश्यते !, | उच्यते, यतः-'पती त्यादि / प्रतिसमयभवनशीला कार्यकोटयः, कोटीग्रहणमसंख्येयोपलक्षणार्थ, तासु निरपेक्ष इति समासः, सन् घटे गतोऽभिलाषो यस्य स घटगताभिलाषो घटार्थीभूत इत्यभिप्रायः असि त्वं अतः प्रतिसमयमाविकार्यकालमसम्बद्धं स्थूरमतित्वात् घटे लगयसि, नाद्याप्युत्पद्यते इत्यभिप्रायात्, यदुत्पद्यते तस्यानवबोधात् ,अतो जातं जायत इति प्रक्रम इति गाथार्थः॥४२३॥ अत्र व्यवहार आह–को इत्यादि / यदि सत् जायते ततः कश्चरमसमयनियमो येन प्रथमसमय एव न दृश्यते, विवक्षितकार्यमिति, EGORRORRORSCOR
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy