SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ SROE विशेषाव कोट्याचार्य वृत्तौ आभिनि| बोधिकप्रमाणादि // 165 // 165 // निश्चय आह-नाकारणं कार्य प्रसूयते सदा सदसवप्रसङ्गाव, ततः किमित्यत आह-तच्चास्यान्त्य एव समये भवति, नावादिष्वस्तीति | गाथार्थः॥ 424 // अपिच-क्रियाकालनिष्ठाकालमेदवादिन !-'उप्पायेऽवी'त्यादि, उत्पादेऽपिन ज्ञान-मतिज्ञानं यदि ततोऽसौ कस्योत्पादो भवतु , किं खरविषाणस्य ?, ज्ञानोत्पादसमये वा यद्यज्ञानं, क्रियाकाल एव यदि वस्तु न निष्ठितमित्यर्थः,.'तो' ततः कस्मिन् समये ज्ञानमस्तु, अनुत्पादसमय इति चेत्, स प्रागप्यभूदित्युक्तं,अतः कृतं क्रियत इति गाथार्थः॥ 425 / / यच्चाभ्यधायि 'इयण सवणादी'त्येवमादि, तदधिकृत्याह-'को वेत्यादि, को वा श्रवणादिकाल उत्पादो विशिष्टो यस्मिन् भवेत् 'से' तस्य श्रो| तुनिं मतिज्ञानं येनायमुपालम्भः स्यात् , 'इय' इत्येवमादि, यत्तूक्तं-युक्तं 'तदन्तंमिति तत्साध्वेव, यतो ज्ञानं च निष्ठा च-तदुत्पादश्च-क्रिया च एते द्वे अपि चरमसमये भवतो "भूतिर्येषां क्रिया सैवे"ति वचनाद्, एतदुक्तं भवति-क्रियाकालनिष्ठाकालयोरभेदात उत्पादकाल एव ज्ञानं, न श्रवणादिकाले,नापि तद्विरमे, इति केनोच्यते-'जातं न जायते भावतो कयघडोब्ब',व्यवहारेण चेत सोऽयं प्रतिपदं दषित इति गाथार्थः॥ 426 // अथानुक्तं भाषकद्वारमाह भासासलद्धिओ लभइ भासमाणो अभासमाणो वा / पुवपडिवन्नओवा उभयपि अलद्धिए नत्थि // 427 // 'भासा' इत्यादि, भाषालन्धिमान् लभते, भवत्यपि प्रतिपद्यमानक इत्यर्थः, कस्यामवस्थायामित्याह-भाषयन् अभाषयन् वा, तथा पूर्वप्रतिपत्रको वा भवेत् नियमेन, अलब्धिके तूभयमपि नास्ति, तस्य पृथिव्यादित्वादिति गाथार्थः // 427 // कृता भाष्य|कृताऽपि सत्पदप्ररूपणतेति // द्रव्यप्रमाणमिदानीम् किमिहाभिणियोहियनाणिजीवदव्यप्पमाणमिगसमए। पडिवज्जेज्जंतु नवा पडिवज्ज जहन्नओएगो॥४२॥ ACCOROLICCORRCOCIA
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy