________________ विशेषाव कोट्याचार्य ज्ञानोत्पादे व्यवहारनिश्चयवि चारः // 162 // | // 162 // ROSEGREGATO चेत्कृतमपि क्रियते-जातमपि जन्यते ततः 'कज्जउ निई जन्यतां सदाकालं, प्रयोगा-विवक्षितसमये तक्रियतां जातत्वात् पाश्चात्यसमयवत् , ततश्च नित्यक्रियाप्रसङ्गः 2, अत एवाह-'णय सम्मत्ती नैव चैवं कार्यपरिसमाप्तिः,तस्य निष्पन्नाभ्युपगमात् ,निष्पन्नस्य | च भूयोऽपि क्रियमाणत्वात् , 'कयंपि कीरइ' इत्यभ्युपगमाद् 3, अतः सेयमाभिनिबोधिकप्रतिपत्त्यनवस्थेति गाथार्थः // 415 // | अपिच-एवं चतुर्थश्चायं दोषः-'किरियेत्यादि, यदि हि कृतमपि क्रियते ततो घटे उत्पाद्ये क्रियायाः-चक्रभ्रमणरूपायाः वैफल्यं | स्यात् , पूर्वपूर्वव्यापारस्याकिश्चित्करत्वात् 4, अपिच-एवमध्यक्षविरोधदोषश्च पञ्चमः, कुत इत्याह-यद्-यस्मात् पूर्व-मृत्पिण्डावस्थायां | 'अभूतं' अविद्यमानं 'दृश्यते' उपलभ्यते 'भवत् उत्पद्यमानं, पश्चाद् घटादीति वाक्यशेषः, इतश्च सज्जायत इति पक्षः क्षतिकृदित्याह'दीसती'त्यादि 'दृश्यते' उपलभ्यते 'दी?'द्राधीयान् , चो दूषणोद्भावनार्थः, यतः यस्मात् क्रियाकालो-निवर्त्तनाकालो 'घटादीनां' | घटपटादीनां त्वयाऽपीति शेष इति गाथार्थः // 416 / / तथाहि-'नारंभे चियेत्यादि, नारम्भ एव-मृत्खननादिपूर्वसेवालक्षणे | दृश्यते-उपलभ्यते, विशिष्टावस्थायां द्रक्ष्यते इत्यत आह-'न सिवादद्धाएं'न शिवकस्थासकोशकुशूलावस्थायामित्यर्थः, यद्येवं न द्रष्टव्योऽसाविति तन, यतो दृश्यते तदन्ते-कुशूलावस्थान्त इत्यभिप्रायः, प्रकृतं भावयन्नाह-'इय' एवं घटादिवस्तुवत् 'न श्रवणादिकाले न प्रत्यहं साधुसमीपश्रवणकाले 'ज्ञानं युक्तं' सम्यक्त्वादि घटते, येन प्रतिपद्यमानकप्रतिपतिः साधीयसी स्यात् , उक्तदोषपसंगाद्, किंतर्हि 1, 'तदन्ते' श्रवणादिनिष्ठाकाले, ज्ञान युक्तमिति वर्त्तते,प्रागभावात् पश्चाच भावात् क्रियाकालनिष्ठाकालयोर्मेदादिति व्यवहारः॥४१७॥ एवमुक्ते-नेच्छाओं इत्यादि, निश्चये भवो नैश्चयिकः स आह-यथा 'जातं न जायते भावतो कयघडोव्व' इति षे,एवमहमपिच-अजातमपि न जायते,अकृतस्याकरणाव,तथाहि-नाजातं जायत इति प्रतिज्ञा,अभावत्वात् खपुष्पवदिति,अयमपि