SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोट्याचार्य वृत्ती GANGAROO // 16 // Dortortortortortor निवकिरियाइदोसा नणु तुल्ला असइ कहतरगा वा। पुव्वमभूयं च न ते दीसह किं खरविसाणंपि॥४१९॥||द्वानोत्पादे पइसमउप्पण्णाणं परोप्परविलक्खणाण सुबर्णं। दीहो किरियाकालो जहदीसह किं त्थ कुंभस्स // 420 // व्यवहारअण्णारंभे अण्णं कह दीसह जह घडोपडारंभे?। सिवकादओ न घडओ, किह दीसइसो तदद्वाए 1 // 42 // निश्चयविअन्ति चियआरद्धोजहदीसइ तम्मि चेव को दोसो?। अकयं व संपइ गए किह कीरह किह व एसम्मि?॥४२२॥ पइसमयकनकोडीनिरविक्स्वो घडगयाहिलासोसि।पइसमयकजकालं यूलमइ घडम्मिलाएसि॥४२॥ को चरिमसमयनियमो? पढमे चिय तो न कीरए कर्ज / नाकारणंति कज्जतं चेवं तम्मि से समए // 424 // // 161 // उप्पाएविन नाणं जहतोसोकस्स होइ उप्पाओ?। तम्मि य जइ अण्णाणं तो नाणं कम्मि कालम्मि?॥४२५॥ कोवसवणाइकालो? उप्पाओ जम्मि होज से नाणं। नाणं च तदुप्पाओ य दोऽवि चरिमम्मि समयम्मि 426 | 'सम्मत्ते'त्यादि, सम्यक्त्वं च ज्ञानं च सम्यक्त्वज्ञाने ताभ्यां रहितः-शून्य इति सम्यक्त्वज्ञानरहितो, मिथ्यादृष्टिरित्यर्थः, तस्य 'ज्ञानमुत्पद्यते' ज्ञानं प्रसूयते इति एवं व्यवहारो नयः प्रतिपद्यते, असत्कार्यवादितया मिथ्यादृष्टिप्रतिपच्यभ्युपगमात् क्रियाकालनिष्ठाकालयोर्भेदात, इतरं प्रति का वाःत्याह-नैश्चयिकनयो भाषते-'उत्पद्यते' प्रसूयते ज्ञानं, किंविशिष्टस्येत्यत आह-ताभ्यां सम्यक्त्वज्ञानाभ्यां 'सहितस्य' युक्तस्य, सम्यग्दृष्टेरित्यर्थः, सत्कार्यवादितया सम्यग्दृष्टिप्रतिपत्यभ्युपगमादिति समुदायार्थः॥ 414 // अवयवार्थमाह-'ववहारे'त्यादि, व्यवहारनयमतमिदं-यदुत 'जायंति, जातं-भूतं कृतमुत्पन्नं न जायते, नोत्पद्यत इत्यर्थः, एषा प्रतिज्ञा, हेतुमाह-'भावओति विद्यमानत्वात् ,दृष्टान्तमाह-कृतघटवत् 1, व्यतिरेकेण त्वकृतघट उदाहरणं, विपक्षे बाधामाह-'अह चेति अथ
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy