________________ विशेषाव: कोट्याचार्य वृत्ती // 16 // मित्यतः सद्भावे सति सर्वस्तोका प्रतिपद्यमानकाः, इतरे तु जघन्यपदिनस्तेभ्योऽसंख्येयगुणाः, उत्कृष्टपदिनस्तु विशेषाधिका इत्यव-| ज्ञानोत्पादे | यवार्थः॥४०९-१०॥ साम्प्रतं येषु स्थानेषु न सन्ति तान्युपोद्धरयबाह-एगिदियेत्यादि, एकेन्द्रियः एकेन्द्रियजातीयः,कायद्वारे पृथि- से व्यवहारनि| व्यादयः, तथा 'सम्मामिच्छो य जो य सवण्णुत्ति, गतौ सिद्ध इन्द्रियद्वारेऽतीन्द्रियः कायादिद्वारेवकायः अयोगः अलेश्यः केवल- यविचारः ज्ञानी केवलदर्शनी नोसंयतो नोपरीचो नोपर्याप्तको नोसूक्ष्मो नोसंज्ञी नोमव्यो, यश्चापरीचोऽभव्योऽचरमश्चैते-एकेन्द्रियादयः 'सदा सर्वदा शून्या अनेनेति गाथार्थः॥४११॥ 'वियला इत्यादि, गतार्था // 412 // नवरमनाकारोपयोगिनो न प्रतिपद्यमानकाः, अस्य // 16 // लब्धित्वात्।।४१२॥'सेसा इत्यादि,शेषाः-उक्तव्यतिरेकिणोनारकादयोगत्यादिष्विति सामर्थ्यागम्यते, पूर्वपतिपना नियमतःसन्त्ये|व,प्रतिपद्यमानकास्तु माज्याः,'भयणे त्यादि पच्छद्धमस्यायमर्थः,अकषाया अवेदका ओषिकाः पूर्वप्रतिपन्नाः खल्वस्य भवन्ति,कथं', भजनया, एतदुक्तं भवति-उपशान्तक्षीणवीतरागौ प्रामविपन्नौ न केवलीति मजनेति गाथार्थः॥४१३॥ यदुक्तम्-'सम्मचनाणदसणे'त्येवमादि, अत्र नयविचारः, तौ च द्वौ व्यवहारनिषयौ, तत्र• सम्मत्तनाणरहियस्स नाणमुप्पजइत्ति ववहारो। नेच्छइयनओ भासह उप्पनइ तेहिं सहिअस्स // 414 // ववहारमयं जायं न जायए भावओ कयघडो व्व। अहचे कयपि कन्जइ कजउ निचं न य समत्ती // 415 // किरियावेफल्लं चिय पुब्वमभूयं च दीसए होतं / दीसह दीहो य जओ किरियाकालो घडाईणं // 416 // नारंभे चिय दीसह न सिवादद्धाए दीसह तदंते / इय न सवणाइकाले नाणं जुत्तं तदंतम्मि // 417 // नेच्छाओ नाजायं जायअभावत्तओ स्वपुष्फंव / हच अजायं जायइ जायउ तो खरविसाणंपि // 41 // ॐॐॐॐॐॐ