________________ क्षपकश्रेणिः वृत्ती // 387 // 'सेस' इत्यादि / यथा वा ज्ञानचतुष्टयापगमे शुद्धतरं क्षायिकं ज्ञानान्तरं प्रादुरस्ति, न त्वज्ञो भवति, एवं क्षायोपशमिकसम्यक्त्वाविशेषाव | भावे क्षायिकदर्शनं भवतीति गाथार्थः // 1329-30 // तथा चानयोः सापायानपायत्वमाह-'निव्वलि' इत्यादि / मदननिर्वलिकोट्याचार्य |तकोद्रवभक्तं तैलक्षीरादिमिश्रितं 'मदयेत् विदध्याद् भ्रामि, नात्र सन्देहः, सापायत्वात् , अशुद्धप्रकृतित्वात् , न त्वसौ विपर्यये दोष है | इति गाथार्थः॥१३३१॥ 'तहे त्यादि / 'तह सुद्धमिच्छत्तपोग्गलहितो जे जाया संमत्तपोग्गला ते मि(स्स)परिणामया वेति द्वयी / 387 // | गतिरिति, सोऽपायः क्षायिके नास्ति, न ह्यभुजानः पुद्गलेभ्योऽपराध्यतीति गाथार्थः // 1332 // इह-'बद्वाऊंइत्यादि / आयुष्कस्य दोषादिति हृदयं, शेषं स्पष्टं // 33 // ततो दर्शनमोहनीयक्षयानन्तरम्-'बिइए'त्यादि। द्वितीयतृतीयौ चतुर्णामपि मध्यमौ तौ चाष्टौ तान् प्रस्तौति, क्षपणमङ्गीकृत्यैतेषां च स्वं तत्वं क्षपयति, मध्यभागोदेशेऽन्याः षोडश प्रकृतीः प्रक्षिप्य 'क्षपयति' ग्रसते, प्रशस्तासाधारणरुचित्वाद् अर्दोपभुक्तग्रासाम्रकरमर्दकविसार्द्रकशकलादिवदिति गाथार्थः॥१३३४॥ ताश्चैताः-'नरयेत्यादि / 'नरयाणुपुब्वि'त्ति प्रथमं तावन्नरकानुपूर्वी नाम यजीवस्य तद्गतिबन्धनं, वृषभनासिकन्यस्तसंस्थानीयत्वाद् , यया कर्मपुद्गलसन्तत्या तत्र नीयत इत्यर्थः, यया नवोदो(द्वद्धोत्तमाङ्गापश्चरणादिरूपो भवति, एवं सर्वत्र, तथा 'तिरियाणुपुब्विति तिर्यगानुपूर्वीनामाप्येवमेव 2, तथा 'नारकगति' त्ति यदयानारकगतावाविर्भवति 3, एवं तिरियगति ति यया च तिर्यग्गताविति 4, तथा चतस्रश्चाद्याः प्रकृ(जा)तय एकेन्द्रियद्वित्रिचतुःसञ्जिताः, तथाऽऽतपनामादिपञ्चकम् // 35 // 'तिन्नी'त्यादि। तिस्रश्च महानिद्रा-निद्रानिद्रा प्रचलापचला स्त्यानििरति च 16 / ततोऽष्टानां शेष, पश्चाद्धं तु पूर्ववत् // 1336 // 'तत्तो येत्यादि / इह दर्शनसप्तकस्थायिनं सम्यक्त्वकषायाष्टके मुक्त्वा सर्वत्र भावविशेषे पाश्चात्ये तिष्ठति सति पौरस्त्ये लगति, अत्यन्तपटुत्वाद, प्रदीर्घशुष्कशष्पकाष्ठशीर्णपतितपत्रगोमयादिसंभृतदावानल OFACRACCAUCRAKAR