SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ X-4 4 विशेषावाबद, सर्व चैतत् पौर्वापर्येणान्तर्मुहूर्त्तमिति गाथार्थः // 1337 // सच-दसणे'त्यादि / दर्शनमोहनीयक्षये निवर्तिबादरः श्रेणिकवत्, || आवरणवकोव्याचार्य परतस्त्वनिवर्तिबादरः आसंज्वलनलोभासंख्येयभागादिति गाथार्थः // 1338 // तदे'त्यादि / तस्य संज्वलनलोभान्त्यसंख्येयभाग- यकेवलयोः वृत्तौ | स्यासंख्येयभार्ग, शेषं भावितवत् // 1339 / / एवम्-'स्वीणे' इत्यादि / क्षीणेऽष्टाविंशतिविधे मोहनीये क्षपकनिम्रन्थो यथाख्यातचारित्री नयो // 388 // भण्यते, स च तस्यामवस्थायां विश्राम्यति, तीर्णमोहसागरत्वात् , कियन्तं कालं यावदित्याह-अन्तर्मुहूर्त, द्रव्यसमुद्रतरितृवदिति // 388 // गाथार्थः // 1340 // ततः-'छउमत्थेत्यादि / छय-आवरणं छबनि तिष्ठतीति छबस्थस्तद्विषयः कालछमस्थकालः, द्विसमयन्यूनमन्तर्मुहूर्त्तमित्यर्थः, तस्माच्छवस्थकालाद् द्वितीयश्चरमः समयोऽस्येति छनखकालद्विचरमसमयस्तस्मिन् निद्रां क्षपयति प्रचलां च, प्रागक्षपितत्वात् , चशब्दादक्षपितं चान्यत् , उक्तन-"देवगति आणुपुच्ची, विउन्धि संघयण पढमवजाई / अन्नयरं संठाणं" मुक्त्वा यत्र व्यबस्थित इत्यर्थः, तथा तीर्थकरनाम योऽतीर्थकरो भवति आहारनाम चेति, इतरसमयव्यापारमाह-चरमे समये छद्मस्थकालस्य केवलज्ञानोत्पत्तिर्भवति, किंविशिष्टस्य सतः ? इत्याह-क्षीणज्ञानदर्शनावरणान्तरायस्येति, उक्तञ्च-"चरिमे नाणावरणं" इत्येवमादि, ततः 'संभिण्ण' (1350) मित्यत्राभिसम्बन्धो भविष्यति, इह चावरणक्षयात्केवलोभृतिरिति व्यवहारनिश्चयो ब्रूतः, तत्र तावत्__ आवरणक्खयसमए नेच्छाअनयस्स केवलुप्पत्ती / तत्तोऽणंतरसमए ववहारो केवलं भणइ // 1342 // नाणं न खिजमाणे स्वीणे जुत्तं जओ तयावरणे / न य किरियानिट्ठाणं कालेगत्तं जओ जुत्तं // 1343 / / जइ किरियाए न स्वओ को हेऊ तप्परिक्खए अन्नो / अह ताए किह काले अन्नत्थ तई खओऽण्णत्यः॥ -54-5
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy