SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ विशेषाव० कोव्याचार्य वृत्ती आवरणक्षयकेवलयोः नयो // 389 / / // 389 // किरियाकालम्मि खओजइ नत्थितओन होज पच्छावि। जइवकिरियस्स खओ पढमम्मिवि कीस किरियाए?॥ जं निजरिजमाणं निज्जिणंति भणियं सुए जं च / नो कम्मं निजरिजइ नावरणं तेण तस्समए / 1346 / जइ नाणमणावरणेवि नत्थितोतंन नाम पच्छावि / जायं च अकारणओतमकारणओ चिय पडेजा // 1347 // नाणस्सावरणस्स य समयं तम्हा पगासतमसो व / उप्पायव्वयधम्मा तह नेया सब्वभावाणं // 1348 / / उभयावरणाईओ केवलवरनाणदंसणसहावो / जाणइ पासइ य जिणो नेयं सव्वं सयाकालं // 1349 // 'आवरणे'त्यादि / आवरणविचटनसमय एव नैश्चयिकनयस्य केवलज्ञानमुन्मुक्तिमातनुते, क्रियाकालनिष्ठाकालयोरभेदात् , क्रियमाणकृतवत् , भेदे च क्षयक्रियाअभावभावित्वेन ग्रन्थ्यभेदकालेऽपि स्यात्, ततः क्षयसमयादनन्तरे समये केवलमुत्पद्यत इति व्यवहारो भणति, क्रियाकालनिष्ठाकालयोर्मेदात् कृते कृतवत् , अभेदे च कृतत्वेन क्रियावैयर्थ्यमपि स्यात् // 1342 / / तथाहि-'नाण' | मित्यादि / 'ज्ञान' केवलज्ञानाविर्भवनं 'न क्षीयमाणे' न द्राग् दश दिशो विचटति सति केवलज्ञानावरणे संभवति, किं कारणमित्यत | आह-'युक्तं' घटमानकं 'तदावरणे केवलावरणे क्षीणे सति यतः, एतदुक्तं भवति-आद्यसमयस्यावरगक्षयक्रियाकालत्वात् द्वितीयस्य निष्ठाकालत्वात् न क्रियाकाले तत् , किन्तु क्रियोत्तरकालं, न च क्रियानिष्ठयोरेकसमयता युक्ता, क्रियावैयर्थ्यप्रसङ्गाद् , यतो नाद्यच समय इदं, किन्तु द्वितीय इति गाथार्यः॥१३४३।। उच्यते-भवतो ह्यावरणक्षयः अक्रियया क्रियया वेति ?, किंचातः,-'जदी'त्यादि। यदि 'क्रियया' सदनुष्ठानलक्षगया 'न क्षय' न विचटनं तदावरणस्य ततः 'तत्परिक्षये आवरगपरिक्षये कोऽन्यो हेतुः१, क्षप्यं च | तदावयोः, सर्वज्ञाभ्युपगमात् , अथ मन्यसे तया तत् परिक्षय इति, कहं अमत्थ तयी क्रिया ?, प्रथम इति भावना, 'खयोऽण्णत्यत्ति AMROHAGARALACURACCESS
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy