SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ विशेषाव० कोव्याचार्य वृत्ती // 22 // SASSASSACHUSS अत्राह-तसिमित्यादि,तयोः-नैगमांशव्यवहारयोः तुल्यमतत्वे-प्रभृतद्रव्यमंगलाभ्युपगमतः सदृशाभिप्रायत्वे को नु विशेषोऽ- ऋजुसूत्रन्यो, न कश्चिदित्यभिप्रायः, किं सर्वथा नेत्याह-'अभिधानतः' अभिधानतस्त्वस्तीत्यभिप्रायः, तुल्यत्वेऽपि-समानतायामपि नयः इह-द्रव्यमंगलाधिकारे नैगमस्य व्यवहारेण सह वस्त्वन्तरे सामान्यविशेषाभ्युपगमलक्षणे भेदो बोद्धव्यः, अर्थतोऽपीति वाक्यशेषः, यथा वा वस्त्वपेक्षया सर्वनयानां द्रव्यपर्यायास्तिकनयद्वयेऽवरोधस्तथाऽनयोरपि विशेषमात्रतायामिति गाथार्थः // 38 // 'जो इत्यादि,8॥ 22 // कोऽस्य सम्बन्धः?, अथवा तेसिं तुल्यमतत्वख्यापनेन सामान्यविशेषद्वयग्राहिणो नैगमस्य द्वि (भेदत्वेन सामान्यग्राहिणस्तस्य संग्रह गतत्वेन विशेषग्राहिणो व्यवहारे प्रवेशादि)ति ॥आह-एवमेतावेव वस्तुसन्तो, नायं, परिकल्पितत्वादिति, अत्रोच्यते, नैतदेवमुपरिष्टात् | विशेषाभिधानादिति गाथार्थः॥३९॥ उज्जुसुअस्स सयं संपयं च जं मङ्गलं तयं एकं / नातीतमणुप्पन्नं मङ्गलमिटुं परकं च // 40 // नातीयमणुप्पन्न परकीयं वा पओअणाभावा। दिलुतो स्वरसिङ्गं परधणमहवा जहा विफलं // 41 // ऋजु-अकुटिलं सूत्रयतीति ऋजुसूत्रस्तस्य ऋजुसूत्रस्य, किमत आह-यन्मंगलं तदेकं-असहाय, किंविशिष्टमित्यत आह-खकं |-आत्मनीनमपरायत्त, किं नयान्तरदर्शनेनापि 1, नेत्याह-'साम्प्रतं वर्तमानक्षणभाव्येव, अत्रैवानभिमतप्रतिषेधमाह-'नातीतम| णुप्पन्न नातीतानुत्पत्रक्षणभाव्यपीत्यर्थः, 'मङ्गलमिष्टं मंगलमभिरुचितं, द्वितीयानभिमतप्रतिषेधमाह-'परक्कं वा' परकीयं वा, अर्थापत्तिगम्योऽपिचार्थ उच्यते, शिष्यमतिपरिकर्मणार्थत्वादस्य शास्त्रारम्भस्य, त्रिविधाश्च शिष्याः केचिदुद्घटितज्ञाः केचिन्मध्यमधियः केचित अपश्चितवेचार इति गाथार्थः॥४०॥ अमुमेवार्थ यथायोगं प्रयोगद्वारेणाह-'ने'त्यादि, नातीतानुत्पन्नं ऋजुसूत्रस्यास्ति, CONGRAM
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy