SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ शब्दादयो नयाः // 23 // विशेषाव: प्रयोजनाभावात्-प्रयोजनाकरणात , 'दिलुतो खरसिगं खरविषाणवत , 'परधणमहवा जहा विफलं'ति, अथवा परधनवद्, कोट्याचाय यथा परधनं प्रयोजनाकरणान्मम नास्ति एवमतीतानुत्पन्नमपीति, 'परकीयं वेति परकीयमपि नास्ति प्रयोजनाकरणात् , दिद्वतो वृत्ती खरविषाणमिति गाथार्थः // 41 // इति ऋजुसूत्रः / शब्दादयस्त्वागमतो द्रव्यमंगलमिति न पतिपद्यन्ते, कस्मात् ?23 // जाणं नाणुवउत्तोऽणुवउत्तो वा न जाणई जम्हा / जाणतोऽणुवउत्तोत्ति बिति सद्दादयोऽवत्थु // 42 // हेऊ विरुद्धधम्मत्तणा हि जीवो व्व चेअणारहिओ। न य सो मङ्गलमिटुं तयत्थसुन्नोत्ति पावं व // 43 // 'जम्हा' इति, यसात् 'जानन्' अवबुध्यमानो, मंगलमिति गम्यते, नानुपयुक्तो-न ज्ञानशून्यो भवति,ज्ञस्य ज्ञानान्तरीयकत्वात् , तथाऽनुपयुक्तो वा तत्र 'न जानीते नावबुध्यते, तदिति गम्यते, यमात् 'जाणए अणुवउत्तेति ब्रुवते शब्दादयः-शब्दसमभिरूडैवंभूताः 'अवस्तु' असदिति गाथार्थः // 42 // हेतुमाह-हेऊ'इत्यादि, विरुद्धधर्माध्यासितत्त्वाचेतनारहितजीववत् , एतदुक्तं भवति-यथा जीवश्चेतनारहितश्चेत्येतदवस्तु, विरुद्धत्वाद् , एव मागमतोऽपि द्रव्यमंगलमिति, यदि ज्ञोऽनुपयुक्तो न अनुपयुक्तो शो न, माता मे बन्ध्यावदिति भावना, अपि च-नचासावनुपयुक्तो मंगलमिष्टं, तदर्थशून्यत्वात्-मंगलार्थशून्यत्वात् , पापवत् ,तस्मादमी भाव| मंगलग्राहिण एव, उक्तमागमतो द्रव्यमंगलमिति गाथार्थः॥ 43 // अथमङ्गलपयत्थजाणयदेहो भव्वस्स वा सजीवोऽवि / नोआगमओ दव्वं आगमरहिओत्ति जं भणिअं॥४४॥ अहवा नो देसम्मि नोआगमओ तदेगदेसाओ। भूयस्स भाविणो वाऽऽगमस्स जं कारणं देहो // 45 // जाणयभव्वसरीराइरित्तमिह दव्वमंगलं होइ / जा मंगल्ला किरिआ तं कुणमाणो अणुवउत्तो // 46 // SAMACOCCASSESAMRACT SHOCKNOKRANESS
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy