________________ विशेषाव० कोव्याचार्य नोआगम वृत्ती // 24 // जं भूयभावमंगलपरिणाम तस्स चा जयं जोग्ग। जंवा सहावसोहणवन्नाइगुणं सुवण्णाई // 47 // तंपि य हु भावमंगलकारणओ मंगलंति निद्दिढ / नोआगमओ दव्वं नोसद्दो सव्वपडिसेहे // 48 // द्रव्यमंगलं न 'नोआगमओ दव्वं'ति नोआगमतो द्रव्यमंगलमुच्यते, तच्च त्रेधा सूत्रोक्तं 'जाणयसरीरदव्वमंगल मित्येवमादि सर्वमुच्चारणीयं, | आद्यं तावदाह-'मङ्गलपयत्थजाणयदेहो ववगयचुतचावियेत्यादिगुणविशिष्ट इति वाक्यशेषः, तथा 'भव्वस वा सजीवोऽविदेह 4 इति वर्त्तते, एकमतीतकालनयानुवृत्त्या, अपरं तु एष्यत्कालनयाऽनुवृत्त्या, मधुघृतघटदृष्टान्तादिति भावः, गाथापादत्रयस्यापि भावार्थमाह| 'आगमरहितोत्ति जंभणियंति आगमरहितत्वादिति यदुक्तं भवति, कुत एवं चेत् , उच्यते, नोशब्दस्य सर्वप्रतिषेधवचनत्वादिति 4| गाथार्थः ॥४४॥अथवेति प्रकारान्तरार्थः, ततश्च 'नो' इति णोकारः 'देसमित्ति देशवचनो वा वक्ष्यते, ततश्च 'नोआगमतो दव्वमंगल' | मिति कोऽर्थः 1 इत्याह-'तदेगदेसाओ'त्ति मंगलज्ञानैकदेशात्, किं?, अयं देहो नोआगमतो द्रव्यमंगलमिति प्रक्रमः, कुतः? इत्यत P आह-भूतस्स वृत्तस्य भाविनो वा वय॑वृत्त्या आगमस्य-मंगलज्ञानलक्षणस्य यद्-यस्मात्कारणं-निमित्तं देहः-शरीरं, एतदुक्तं है। | भवति-मंगलज्ञानं कार्य कारणं देहः, कारणं च कार्यस्यैकदेशे वर्त्तते यतोऽतः 'नोआगमतो' इत्यागमैकदेशतः, कारणस्य च कायकदेशतायामुदाहृतिः-'नत्थि पुढवीविसिट्टो घडोत्ति जं तेण जुज्जइ अणण्णो।जं पुण घडोत्ति पुब्धि नासी पुढवी तओ अन्नो॥१॥ अथ बेषेमंगलज्ञानाख्यमतिज्ञानस्य समवायिकारणं आत्मा, न तु शरीरं, अतः कथं शरीरस्य कार्यैकदेशतेति, उच्यते, संसारिशरीरसंसार्यात्मनो| रेकान्तेन विभागाभावात्, उक्तश्च-"अन्नोऽन्नाणुगयाणं इमं च तं चत्ति विभयणमजुत्तं / जह खीरपाणियाण" इत्येवमादि / अथ वक्ष्यति'आगमकारणमाता देहो सद्दो'त्ति वचनात् शरीरमेवागमतो द्रव्यमंगलमुक्तमासीदिहापि च तदेवेत्यविशेषात् पौनरुक्त्यदोष