SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ नोआगम द्रव्यमंगलं वृत्ती // 25 // विशेषाव इति, तन्न, तत्र मंगललन्ध्याधारस्य विवक्षितत्वाव, अनयोस्तु तच्छ्न्य योरिति गाथार्थः // 45 // अथ-'जाणे त्यादि, पुव्वद्ध कंठं, कोव्याचार्य कतमदित्याह-या माङ्गल्या क्रिया मुखवस्त्रिकादिप्रत्युपेक्षणा लक्षणा तां कुर्वन्ननुपयुक्तश्च 'अनुपयोगो द्रव्य'मिति वचनात् आगम- तोऽनुपयुक्तद्रव्यमंगलवत,व्यतिरिक्तत्वं त्वस्य तयोर्ज्ञानापेक्षित्वादस्य तु क्रियापेक्षित्वादिति गाथार्थः॥४६॥अथ क्रियापेक्षयैवैतदाह 'ज'मित्यादि,यद्-आत्मशरीरवस्तु भूतो-वृत्तःभावरूपः-क्रियामंगलपरिणामो यस्य तत्तथा,'नोआगमतो दव्वं ति नोआगमतो द्रव्य॥२५॥ | मंगलं, 'नोसहोसव्वपडिसेहेति नोशब्दस्य सर्वप्रतिषेधत्वात्,ज्ञानपक्षे ज्ञशरीरद्रव्यमंगलवत् , तथा 'तस्सवा' भावमंगलपरिणामस्स दाजोग्गं, शेषं प्राग्वत, तथा जवा स्वभावेनैव शोभनवर्णादिगुणं, किश्च तदित्याह-सुवर्णम्, आदिशब्दान्मरकतवजेन्द्रनीलवैडूर्यप-1 | अरागादिपरिग्रहः, तत्किमित्यत आह-तदपि च भावमंगलकारणत्वान्मङ्गलमेवेति निर्दिष्टं 'ज्ञशरीरमव्यशरीरव्यतिरिक्तं दध्यक्षतसुव दीति वचनादिति गाथाद्वयार्थः॥४७-४८॥ तदेवमुक्तं द्रव्यमंगलं, अथ भावमंगलं, "भावो विवक्षितक्रियानुभूतियुक्तो | हि वै समाख्यातः। सर्वज्ञैरिन्द्रादिवदिन्दनादिक्रियानुभवात् // 1 // " भावतो मंगलं 2 अथवा भावश्चासौ मंगलं चेति,तद् द्विभेदं, आ| गमनोआगममेदात् , तत्र मंगलसुयउवउत्तो आगमओ भावमंगलं होइ / नोआगमओ भावो सुविसुद्धोखाइयाईओ॥४९॥ अहवा सम्मइंसणनाणचरित्तोवओगपरिणामो। नोआगमओ भावो नोसहो मिस्सभावंमि॥५०॥ अहवेह नमुकाराइनाणकिरिआविमिस्सपरिणामो / नोआगमओ भण्णइ जम्हा से आगमो देसे (सो)॥५१॥ मंगलं च तत् श्रुतं चेति र मंगलज्ञानमित्यर्थः तस्मिन्नुपयुक्तो 2, वक्तेति गम्यते,आगमतो भावमंगलं भवति, ज्ञातुस्तन्मयत्वात, UGOLASS***** SOHARASHTRA
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy