________________ . विशेषावक नमोहनीयमनुसमयमुदीयौंदर्यानुभवतः पयतच निष्ठितोदीरणीयस्य च सोंदितिचरमपोग्गलावत्यति चरमाशेषोदीरितपुदग- 4 सम्यग्मिकोव्याचार्य लानुभूतिमात्रवत इतिगाथार्धार्थः / आह-वायोपशमिकवेदकयोर्न विशेषः, अनुमवस्याविशेषाद, उच्यते, अस्ति उदितानुदितविषय- ध्याश्रुते वृचो | त्वादर्घमोक्तुरिवान्यसाच्चरमावशेषकवलोपभोक्तुरिति, तथाहि-पूर्व सम्यक्त्वं योग्यतया वर्षिकवत् व्यवस्थापितम् , अत्र तु चरमग्रास॥१९६॥ |मात्र, अथवोदितानुदितविषयमिति, तथा मिश्रतायास्तत्र विवक्षितत्वात् ,अत्र तूदयमात्रत्वादिति मेदः, तथाऽपीदं क्षायोपशमिकविशेष // 196 // | एव औपशमिकादित्रयात्मकसम्यक्त्वामिधानाव, अन्यथौदयिकमपि स्यात्, तस्मादपेतमिध्यास्वभावत्वादत्रोपशमः, प्रतिसमयानुभूPतेश्च क्षयोपशम इतिकृत्वेदं क्षायोपशमिकविशेष एवेति, एवं 'खीणे' स्यादि पञ्चमं स्पष्टार्थमिति गाथार्थः // 536 // इदानीं श्रुतेऽस्य नियममाह-'चोहसें त्यादि / इह चतुर्दश पूर्वाणि दश चामिनान्यधीयानो 'नियमात् नियमेन 'सम्मत्त'त्ति सम्यग्दृष्टिरेव, चतुर्दशम्यः पूर्वेभ्यः प्रारभ्यादशभ्यः सम्पूर्णेभ्यो नियमात्सम्यक्त्वपरिग्रह इत्यभिप्रायः, शेषके श्रुते-एतदारत आसामायिकाद् भजना, सम्यक्त्वपरिग्रहो वा स्यादितरो वेत्यर्थः, प्रासङ्गिकमाह-मत्यवघ्योर्विपर्यासेऽपि क्वचिद् भवति मिथ्यात्वपरिग्रहो, न पुनः शेषे विज्ञानद्वये-मनःपर्यायकेवललक्षण इति गाथार्थः॥५३७॥ आचार्य एव वक्तव्यताशेषमधिकृत्य चोदयबाह-'त त्यादि / तत्वावगमस्वभावे तुल्ये सति सम्यक्त्वश्रुतयोः का प्रतिविशेषो येन सम्यक्त्वविशेषणं श्रुतमुच्यते 'सम्यक्त्वपरिग्रहाच्छ्रत मिति, उच्यते, दृष्टान्तसिद्धमेतत् तथाहि-यथा ज्ञानदर्शनयोर्मेदो दृष्टस्तुल्येऽवबोधसामान्ये // 538 // कथं तदाह-'नाणेत्यादि / अपायधृती ज्ञानं वचनपर्यायत्वेन | विशेषावबोधात् ,तथाऽवग्रहेहे तु दर्शनमिष्टं,अर्थपर्यायत्वेन सामान्यावरोधात् ,तथा किमित्यत आह-तथा 'तत्त्वरुचिः' भगवदईत्मणीतपदार्थाभिगमः सम्यगभिधीयते, सैव येन 'रोच्यते' आपाद्यते तत्तु ज्ञानं, श्रुतमित्यर्थः, अत्र च रुचिज्ञानयोरेककालं क्षयोपशमाविर्भा SAGARORAKA