________________ विशेषाव कोव्याचार्य / 195 // Motorr attorit ध्यात्वं', यदुदीर्ण तत्क्षीणं, शेषकं तु अनुदीर्ण उपशान्तं चेति चशब्दस्य व्यवहितः प्रयोगः, ततश्चानुदीर्ण मिथ्यात्वं उपशान्तं 18 सम्यग्मि|च सम्यक्त्वं, गृह्यते, भावार्थः प्राग्वत् ,तदेवं 'मिश्रीभावपरिणतं क्षयोपशमस्वभावमापन्नं 'वेद्यमानं' अनुभूयमानं मिथ्यात्वं प्र-18|| ध्याश्रुते देशानुमवेन सम्यक्त्वं विपाकेन, क्षयोपशमाभ्यां निवृत्तमितिकृत्वा क्षायोपशमिकं सम्यक्त्वमुच्यते / आह-इदं सम्यक्त्वमौदयिको मावो मोहनीयोदयमेदवादतोऽस्य न युक्तं थायोपशमिकत्वमिति, न, अभिपायापरिज्ञानात् , सम्यक्त्वं हि सांसिद्धिकमात्मपरिणाम // 195 / / रूपं ज्ञानवत् नतु क्रोधादिवत्कर्माणुसम्पर्कजं, तथाहि-तावति मिथ्यात्वधनपटले क्षीणे तथाऽनुभवतोऽपि स्वच्छाभ्रकल्पान् सम्यक्त्वा६ Dस्तथाविधसविताकाशवत् सहज एवासौ तत्परिणाम इति, क्षयोपशमनिष्पन्नश्वायं, तमन्तरेणाभावात् , न छुदीर्णक्षयानुदीर्णोपशमव्य| तिरेकेणास्य भावः, क्रोधादिभावः पुनरुपधानसामर्थ्यापादितस्फटिकमणिकृष्णतावद् सहज इति, आह-यदि परिणामः सम्यक्त्वं ततो | मिश्रीमावपरिणतं वेद्यमानं क्षायोपशमिकमित्येतद्विरुध्यते, मोहनीयमेदयोरेव मिश्रीभावपरिणतयोर्वेद्यमानत्वात् न विरुध्यते, तथा| विधपरिणामहेतुत्वेन तयोरेव सम्यक्त्वोपचारात् , अपरस्त्वाह-औपशमिकादस्य किंकृतो विशेष इति, उच्यते, वेदनाऽवेदनाकृतः, तथाहि-अस्मिन् प्राक् शमितमनुसमयमुदेति,प्रदेशानुभवलक्षणं स्थितिकालमङ्गीकृत्य तथा वेद्यते, क्षीयते च स्थगितमपि कोद्रवदृष्टान्तात्, न त्वयमौपशमिके प्रकारोऽस्त्युदयविष्टम्भणामात्रत्वाद् ,विष्टम्धाहारवदिति गाथार्थः / / 535 // चतुर्थमाह-'वेयये त्यादि / तत्र वेदयतीति वेदक:-अनुभविता तस्यानर्थान्तरत्वाद्वेदकं समञ्चयतीति सम्यक् तद्भावः सम्यक्त्वं वेदकसम्यक्त्वं, अथवा 'कृत्यल्युटो बहुल' मिति वचनात् वेद्यत इति वेदकः इति भवत्याहारकवत्, कुतः१-'कृतकृत्यलुडि' तिप्रश्लेषाचद्वेदकसम्यक्त्वं, पुनःशब्दस्य | विशेषणार्थत्वात् क्षायिकश्रेणीममिप्रपत्रस्य भवतीति शेषः, किंविशिष्टमिति', अत्रोच्यते-'अणमिच्छमीसेसु खविएसुसम्यक्त्वद AROKAR