________________ सम्यग्मिध्याश्रुते // 194 // विशेषाव | त्वस्यैव वेदकः // 2 // यस्त्रिपुञ्जी स सम्यक्त्वमेव मुस्के विपाकतः। द्विपुज्यपि च मियाख्यं, एकपुञ्ज्यपि चेतरत् // 3 // " // 532 // कोव्याचार्य प्रदेशानुमवस्तु अन्तर्मुहूर्तकालानुभवसाधारणः, अमुमेवार्थ स्पष्टयबाह-- वीणम्मी त्यादि / इह 'उदीर्णे उदयं प्राप्ते मिथ्यात्वे क्षीणे सति-आत्मप्रदेशविपाकवेदनया निरूपाख्यतामानीत एव सति, किं', उपशमसम्यक्त्वं लमते जीव इति क्रिया, किमेतावन्मात्रकेणैव // 194 // | गुणेन ?, नेत्याह-'अणुदिजंते य सेसमिच्छत्तेति तत्र उपयुक्ताद्यदन्यत्तच्छेषमिति न्यायः, ततश्च शेषमिथ्यात्वे च मन्दपरिणामतया 'अनुदीर्यमाने अनुदयभाजि सति विष्टम्भितोदय इतियावत् , कियन्तं कालं यावदित्याह-अन्तर्मुहूर्तमात्र, अन्तर्मुहूर्तमेवान्तमहर्चमात्र, तत ऊर्ध्व भ्रश्यत्येव,यतश्चायमकृतत्रिपुञ्जी लभते अत इदं न पुद्गलानुभवरूपं,अध्यवसायमात्रमित्यर्थः,अत्र चोषरदेशदावानलदृष्टान्तो मावनीय इति गाथार्थः॥५३३॥ सास्वादनमाह-उवसमें इत्यादि / अस्मादेव च्यवतो मिथ्यात्वं चाद्याप्यप्राप्नुवतोऽपा न्तराले प्रोद्गतानन्तानुवन्धितः पडावलिकं कालं सास्वादनं, तदनेनैतत्कथयति-न तत्सत्तामात्रानुबन्धिनी मिथ्यात्वप्राप्तिरिति, एतदुक्तं Paa मवति-अस्मादेव प्रश्यन्तो द्वीन्द्रियादिषूत्पद्यन्ते, नान्यस्माद्, अन्यतो झटिति मिथ्यात्वप्राप्त्या षडावलिकाकालाभावात् इति गाथार्थः | // 534 // वायोपशमिकमाह-'मिच्छत्त' मित्यादि / मिथ्यात्वं नाम मिथ्यात्वमोहनीयं कर्म तत् 'यदुदीर्ण' यदुद्भुतशक्तिकं, उदयावलिकायां व्यवस्थितमित्यर्थः 'तत्क्षीणं तत्प्रलयमुपगतं, 'अनुदितंच' अनुदीर्णच उपशान्तं, उपशान्तं नाम विष्टम्भितोदरामपनीतमिथ्यात्वस्वभावं, विष्टम्मितोदयं शेषमिथ्यात्वमपनीतमिथ्यात्वस्वभावं मदनकोद्रवोदाहरणत्रिपुञ्जन्यायशोधितं सम्यक्त्वमेव, आह-इह विष्टम्मितोदयस्य मिथ्यात्वस्यानुदीर्णता युक्ता, न पुनः सम्यक्त्वस्य, विपाकेन वेदनात् , उच्यते, सत्यमेवमेतत् , किन्तु अपनीतमिथ्यात्वस्वभावत्वात् स्वरूपेणानुदयाचस्याप्यनुदीर्णोपचार इति, यद्वाऽनुदीर्णत्वं मिथ्यात्वस्यैव योज्यते, नतु सम्यक्त्वस्य, कथं मि 5444446 SAGAR