SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ विशेषाव० कोव्याचार्य वृत्ती | सम्यग्मि| ध्याश्रुते // 19 // / 193 // GOLOSOSASTRESS मित्यादि / इह मारताद्यपि सम्यक्त्वपरिगृहीतं सम्यक् श्रुतं भवति,इतरदपि मिथ्याश्रुतं मिथ्यात्वपरिग्रहादित्यनुक्तमपि सामर्थ्याद् गम्यते, | तच्च सम्यक्त्वं पञ्चधा भणितं भगवद्भिस्तद्यथा-उपशमनमुपशमस्ततस्तेन वा निवृत्तमौपशमिकं 1, तथा 'सासाणं'ति 'सासाय|णसंमत्तं तत्र तत्त्वश्रद्धानरसास्वादनात् आस्वादनं मिथ्यादर्शनाभिमुख्यादाशातयतीति वेत्याशातनं, सह तेन साशातनस्तस्य सम्यस्त्वं साशातनसम्यक्त्वं,ईषत्तत्त्वरसास्वादनं वा आस्वादनं सह तेन सास्वादनं,आशातयतीति वेत्याशातनस्तेन सह यत्तत्साशातनं,सुपर्शसायां शोभनास्वादनः स्वास्वादनः, स्वाय(स्य)शातनः-स्वा(य)शातनस्तस्येति 2 तथा क्षयश्चोपशमश्च क्षयोपशम ताभ्यां निवृत्तं क्षायोपशमिकं 3 तथा वेद्यत इति वेदकं 4 क्षयेण निर्वृत्तं क्षायिकं५॥५३१॥ अयं तावत्पिण्डार्थः, अथावयवार्थ प्रतन्वन्नाह-'उवसामगे'त्यादि। | उपशमयतीत्युपशमकस्तस्य श्रेणिः-अष्टाविंशतिविधमोहनीयराशिशकलानामनुक्रमशमनं तां गतस्तस्य भवति' सम्पद्यते औपशमिकमेव सम्यक्त्वं दर्शनसप्तकोपशमात्, किमस्यैव ?,नेत्याह-यो वा प्रतिपत्ता अकृतत्रिपुञ्जः-अनङ्गीकृतमिथ्यात्वेतरोभयत्रयविभागः सन् 'ल भते प्राप्नोति 'सम्म ति सम्यक्त्वं, तत्रैवं क्षायिकमपि लभते' इत्यत आह-'अक्षपितमिथ्यात्व' अक्षपितमिथ्यादर्शनो यः, कथं | पुनरसौ पुञ्जत्रयं करोतीति चेत्, उच्यते-इह कश्चित्प्रवाहतोऽनादिमिथ्यादृष्टिस्तथाविधधर्माचार्यसामग्रीसमवधाने सत्यपूर्वकरणेनाभिमुखीभवन् ततो मिथ्यात्वपुञ्जकान् मिश्रपुञ्जकं करोति, मदनकोद्रवपुञ्जकादिवार्धविशुद्धतत्पुञ्जक, ततोऽपि च सम्यक्त्वपुञ्जकमर्द्धविशुद्धकोद्रवपुञ्जकादिव सर्वोपधाविशुद्धतत्पुञ्जकं, ततस्तृतीयं सम्यक्त्वपुञ्जकं विशिष्टविपाकतो वेदयन् जन्तुः सम्यग्दर्शनी भण्यते, अयमत्र भावार्थ:-'तद्यथेह प्रदीपस्य,स्वच्छाम्रपटलैगृहम् / न करोत्यावृति काश्चिदेवमेतद् वेरपि // 1 // एकपुञ्जी द्विपुंजी च, त्रिपुञ्जीवाडननुक्रमात / दर्शन्युभयवांश्चैव, मिध्यादृष्टिश्व कीर्तितः ॥१॥वेदयन् पुद्गलान् शुद्धान् वयं नयति दर्शनी / तत्क्षये वेदकत्वेन, मिथ्या SOXYROSTLUSAUSSURES
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy