SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ SROCC क्षायिकभावानां हेतुता // 353 // न लहइ सिवं सुयम्मिवि वहतो अचरणोत्ति जं तस्स। हेऊ स्वओवसमओजह वहृतोऽबहिण्णाणे // 1180 // विशेषावत कोव्याचार्य सकिरियम्मिवि नाणे मोक्खोखइयम्मिन उ खओवसमे / सुत्तं च खओवसमे न तम्मितो चरणजुत्तेऽवि।११८१॥ वृत्ती जसुयचरणेहिंतो खाइयनाणचरणाणि लब्भंति / तत्तो सिवं सुयं तो सचरणमिह मोक्खहेउत्ति // 1182 // आहव निज्जिण्णे चिय कम्मे नाणंति कित्थ चरणेणं न सुयं स्वयओ केवलनाणचरित्ताइं,वइयाइं॥११८३॥ // 353 // तेसु य ठियस्स मोक्खो तो सुयमिह सचरणं तदट्ठाए। तंकिह मीसंखइयं च केवलं जं सुएभिहियं // 1184 // भावे खओवसमिए दुवालसंगपि होइ सुयनाणं / केवलियनाणलंभो नण्णत्थ खए कसायाणं (नि.१०४) सव्वंपिकिमुय देसो केवलवजाणिवाविसदेणं / चत्तारिखओवसमेसामइयाइंच पाएणं // 1186 // सव्वकसायावगमे केवलमिह नाण-दसण-चरितं / देसक्खए वि सम्मधुवं सिवं सब्वखइएK // 1187 // 'नलभेत्यादि / 'न लभइ सिव' न पाउणइ मोक्खं 'सुयम्मिवि वहतो सुयनाणमिवि वÉतो सो अचरणोति 'जति जे | भणियं पूर्व 'तस्सति तस्य पक्षत्वात्कारणाद्धेतुर्वक्तव्यः, स चायं 'खयोवसमयोति तस्य क्षायोपशमिकत्वाद् अवधिज्ञान इवेति | दृष्टान्तः, आह-सचरणेऽपि झाने मा पामोतु तत एव हेतोस्तद्वत् , उच्यते, सत्यमेवं, किन्तु-'सकी'त्यादि // सक्रियेऽपि ज्ञाने मोक्षो भवति क्षायिके, क्षपकश्रेण्युत्तरकालभाविज्ञानचरणाभ्यामित्यर्थः, न तु क्षायोपशमिके, ततः किमित्यत आह-मूत्रं च-श्रुतज्ञानं च *क्षायोपशमिके भावे पठ्यते ततस्तस्मिंश्वरणसहितेऽपि सति न मोक्ष इति गाथार्थः ॥११८०-१॥आह-यद्येवं ततो यदादावुक्तं 'सुयना णमिवि जीवो वढंतो सो न पाउणइ मोक्खंति एतन्न वक्तव्यं, अत्यन्तासंभवेन विवक्षाया अपप्रवृत्तेः, उच्यते, साक्षात्प्रतिबाधो, न ASE %ES
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy