________________ विशेषाव० कोट्याचार्य वृत्तौ // 97 // SAVERAGNASAACHA पास च्छिद्यतेऽनेनेति ग्रहणं, कुत एतत् ? मनःशक्तिसामर्थ्यात्-पतिसमयोपचीयमानमनोद्रव्यकरणैः प्रतिसमयमेव बाह्यार्थपरिच्छेदभावात, 4 नयनमनन चाबद्धमूलत्वात् कथमादिसमये बहिः प्रवर्तेत ? इति चोदनीयं, मनःपर्याप्त्यनुगृहीतत्वेन दक्षत्वात् , तदिदमेतेषां करणत्वेनादिचो परिहत्य निगमयन्नाह-अतः को भागः' कोऽवसरः 'व्यञ्जने' व्यञ्जनावग्रहभवने ? तस्य प्रतिसमयोपचीयमानमनोद्रव्यराशेः करण- कारिता त्वात, ततश्च न व्यञ्जनावग्रहाभावोऽप्यन्यत्रेति / यच्चोक्तं द्वितीयविकल्पे तत्रापि स्वकायदेशसम्बन्धमात्रात् प्राप्यकारित्वमवसातुं न युक्तं, सर्वस्य मनसस्तदभिन्नत्वात् , भेदे सति प्राप्यकारित्वशब्दार्थोपपत्तेः, अतः पारिशेष्या बाह्यवस्त्वपेक्षयैव प्राप्याप्राप्यकारि- // 97 // चिन्तेति किं मधा खिद्यते भवानिति चोधद्वयव्युदासः // अमुमेवार्थमुत्तरवस्तुव्युत्पादनार्थमाह, अपिच-'तसे'त्यादि / स चासौ | देशश्चेति तदेशः स्वकायदेशः हृदयादियधर्मी तस्य चिन्तन-मनसा मननमिति तद्देशचिन्तनं तस्मिस्तदेशचिन्तने, प्रतिसमयोपचीयमानमनोद्रव्यैरिति गम्यते, 'होज पंजणं' स्यात् व्यञ्जनं तद्देशग्राह्यधर्मिव्यञ्जनोपादानं, यदि किं स्यादित्याह-'जति तओ'|त्ति यदि तत मनःप्रयमसमये 'तमर्थ हृदयार्थ न गृहीया, गृहाति च, अन्यथा दोषसद्भावप्रसङ्गात् , तदेवं तत्प्रथमग्रहणतो द्वितीयचोद्यस्यापि स्पष्टतरेण वचनेनासाधुतामुपदय निगमयबाह-तस्मान व्यजनं प्रतिसमयोपचीयमानद्रव्यराशेहूद्देशावलम्बिनः, तसादन्यत्रापि नान्येन्द्रियेषु व्यञ्जनाभावप्रसङ्गः, प्रयोगः-हृद्देशसम्बन्धेऽपि मनसो व्यञ्जनावग्रहो नास्ति अनुपलम्भकालासम्भवात् स्व| विषयसम्बन्धे चक्षुष इव व्यतिरेकेण श्रोत्रं, न चाप्राप्यकारिणी चक्षुःश्रोत्रे इति व्यतिरेकासिद्धिश्चोदनीया असत्पक्षत्वादस्येति गाथार्थः // 241 // अथ कोऽसावुत्तरभावार्थः? इत्यत आह-समयेत्यादि, 'होईत्यादि, अस्याक्षरयोजनया व्याख्या-तत्र 'जेण'त्ति येन कारणेन मनःशक्तिमान् जीवः 'समये 2' समयंर प्रति 'गृह्णाति' आदचे स्वीकरोति 'द्रव्याणि मनोदलिकानि, सईलो -SCANCCROLAGANA त्तियति गम्यते, होज बंजणं' स्याद् व्यजामात तद्देशचिन्तनं तस्मिंस्ताव