SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोव्वाचार्य // 96 // AA 'संविधते' योक्ष्यते, कोऽसावित्याह-व्यञ्जनावग्रहों द्रव्योपादानं 'मनसो' द्रव्यमनसः, अपरया भङ्गयेति शेषः, तेनैतदुक्तं भवति- नयनमनयथा जीवस्य श्रोत्रेन्द्रियेण प्रायव्यजनादानमिप्यते एवं जीवस्यैव नोइन्द्रियेण ग्राह्यवस्तुव्यञ्जनादानमुत्पश्यामः, कुतः 1 इत्याह-'यत्' सोरप्राप्य यस्मात्सर्व एव उपयोगः स्पर्शनादिमनोजः छमस्थस्य 'असंख्येयसामयिकः' असंख्येयसमयनिष्पत्तिरुतो भगवद्भिः, 'चुयमाणे न 4 कारिता बाणचि वचनात् , यदि नामैवं ततः किं 1, अत आह-जं च सव्वेसु समयेसुत्ति, यस्माच्च द्वयादिष्वसंख्येयमानेषु समयेषु, | किमत आह-'मणों इत्यादि, 'मनोद्रव्याणि' मनोदलिकानि 'गृह्णाति' आदत्ते, मन्ता इति शेषः, तथापि किमत आह-'दव्वाई // 96 // च वंजणं भणियं त्वयैव, सम्बन्धो वा ग्राह्यभ्राहकयोः, अतो येन कारणनैवं तेन 'तयं व्यञ्जनोपादानं 'युज्यते' घटते मनसोऽ-15 नया मझ्या, नो चेत् न क्वचिदसावेष्टव्यः, प्रतिसमयद्रव्योपादानेऽप्यभावात् मनसीवेति निवृत्तेदानी व्यञ्जनावग्रहवार्त्तति गाथार्थः | // 238 // अथ प्राप्यकारित्वमङ्गीकृत्यापरयैव भङ्गथा अस्य एनं पर एवाह-'देहा' इत्यादि, दिह्यत इति देहस्तस्माद्देहादनिर्गतस्यापि, | मेरुशिखरादि प्रतीति सामर्थ्याद् गम्यते, स्वः कायःस्वकायः तस्मिन् हृदयादि तत् 'विचिन्तयतः' समालम्बतः, प्रतिसमयोपचीयमानमनोद्रव्यैरिति हृदयम् , 'ज्ञेयस्यापि हृदयादेः 'सम्बन्धे' संयोगे, हृदि मनोद्रव्याभिश्लेषे सतीतियावत् , 'व्यञ्जनं' व्यञ्जनोपादानं एवमपि' अनयाऽपि भङ्गया से तस्य मनसो 'युक्तं' घटमानं,नो चेत् उक्त एव दोष इति पूर्वपक्षः // 236 // अथ प्रथमपक्षमधिकृत्याचार्य आह'गझस्से त्यादि, इहाद्यविकल्पोऽयुक्तो, मनसः श्रोत्रादिसाधायोगात्, तथाहि-'ग्राह्यस्य' आलम्ब्यस्य सम्बन्धिनां व्यञ्जनानां यद् ग्रहणं स व्यञ्जनावग्रहो मतः स्पर्शरसगन्धशब्दद्रव्याणामिवेति जानाति भवानपि, अत्र तु नायं न्यायोऽस्ति, यतः 'ग्रहणं मणो नो गेझ'ति 'न मनो ग्राह्यं न मन आलम्ब्यं, तस्य मेदिशिखराध्यासितत्वात् , किं तर्हि मनः' इत्यत आह 'ग्रहणं' गृह्यते-परि म.बेयस्यापि हवा नोचेत् उक्त एव तथाहि-'ग्राह्यस्य यायोऽस्ति, यतः ' परि-1
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy