SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ विशेषावः | देवताधिष्ठानाद्, उच्यते, ननु स्वप्ने निषिद्धं, स्वप्नेनयमितो (नायमिति) ग्रूमः, किमित्यत आह-क्रिया-मेरुशिखरप्रवृत्तिरूपा, तथा टू नयनमनकोट्याचार्य |4| क्रियाफलानि च-श्रमखेदादीनीति गाथार्थः // 231 // क्व पुनर्विधिः? इत्याह-'जं पुणे'त्यादि, 'जं पुण सुमिणे विन्नाणं तथानुभव नाण तथानमन- सोरप्राप्यवृत्ती | रूपं तं को निवारेइत्ति सम्बन्धः, तथा विबुद्धे तप्फलं च-हरिसविसादादि तं को निवारेइ' चशब्दः ख्यापनार्थः, तथा सत्य- कारिता // 95 // स्वप्नस्य च भाविनि फले निमित्तभावं को निवारयति ?, न कश्चित् // 232 // किं कारणं ?-यतस्त्रिविधं निमित्तं-कायिकवाचिकम-| | नोभेदाद्, अत एवाह-'देह' इत्यादि, स्पष्टार्था // 233 // अपृष्ट एवाधुना सूरिराह-'सिमी'त्यादि, 'वा' इत्यथवा स्त्यानर्द्धिमतः // 95 // 4 पुंसः व्यञ्जनावग्रहता भवेत्, एतच्च सामान्येन तावत् , किंविशिष्टस्य ? इत्यत आह–स्वप्नमिव मन्यमानस्य, आह-यद्येवं सिद्धं द साध्यमस्माकम् , आचार्य आह-'ण उ सा मणसोत्ति न पुनरसौ मनसो व्यञ्जनावग्रहतेति, अत एव पूर्वार्दै इवग्रहणं कृतं, एतदुक्तं भवति-नासौ खप्नो निद्रात्वान्नाप्यसौ व्यञ्जनावग्रहता तस्य श्रोत्रेन्द्रियादिसम्बद्धत्वाद् , आह च-सा श्रोत्रेन्द्रियादीनामेव, | स्खलुशब्दस्यैवकारार्थत्वे सति भिन्नक्रमत्वात् // 234 // तस्याश्चामून्युदाहरणानि, तद्यथा-'पुग्गले'इत्यादि, निषीथे वक्ष्याम इति, // 235 // तदेवमनेन ग्रन्थेन पूर्वपक्षगाथापूर्वार्द्धमपाकृतं, अथ द्वितीयमपाकुर्वन् दृष्टान्तमाह-'जह'इत्यादि, 'यथा' येन प्रकारेण देहादनिश्चरितं सत् चक्षुर्लोको जल्पति-चन्द्रं गतमिति, निर्निबन्धनमेव रूढं, 'मनसोवि तहत्ति तथा मनसोऽपीहस्थस्यैव बहि| निर्गमनं रूढम् , एवं यात्विति चेत् न च सर्वा रूढिः सत्येति, 'वटे वटे वैश्रवण' इत्यादिलोकरूढेर्व्यभिचारदर्शनाद् रूढिमात्रत्वा द् अतो न मनसोऽसौ अप्राप्यग्राहकत्वात् चक्षुष इवेति स्थितम् // 236 // आह-अद्यापि हेतोरगमकत्वात् दुष्टा प्रतिज्ञेत्याह-'विसय' 3 इत्यादि, 'विषयं' मेरुशिखरादिस्थजिनप्रतिमादि अग्निजलादिकं वा 'असम्प्राप्तस्यापि अनाश्लिष्टस्यापि अप्राप्य गृङ्गतोऽपीति भावना, XOLSOSASUSASTERA CRORACREACTIOCOCCC
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy