SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ वृत्ती विशेषाव० तुणतोरणमणिप्रेत्प्रमाभ्याहता, नष्टाः क्वापि रवे करा द्रुततरं यस्यां प्रचण्डा अपि / तां त्रैलोक्यगुरोः सुरेश्वरवतीमास्थायिकामेदिनी, नयनमनकोव्याचार्य , हा ! यावत् प्रविशामि तावदधमा निद्रा क्षयं मे गता // 2 // " इति विषादः, उन्मादग्रही प्रतीतार्थी, अत्यन्तकामोद्रेकचोद- सोरणाप्य नाजनितत्वात् , माध्यस्थ्यं तु मुनेरिति गाथार्थः // 226 // 'न सिमी'त्यादि, न खप्नविज्ञानात् हर्षविषादादयो विरुध्यन्त कारिता इति बमः, कार्यस्य कारणाव्यभिचारित्वात् , जाग्रद्विज्ञानहर्षादिवत् , के तर्हि विरुध्यन्ते ? इत्यत आह-क्रिया-मेरुशिखरप्राप्त्यादि॥९४॥ लक्षणा फलं-कार्य, तुशब्दः प्राप्यकारिताबीजं फलं नास्तीति विशेषणार्थः, तृप्तिः-व्युपरतिलक्षणा मदः-सुरादिपाने, वधः-पीडा // 94 // शिरच्छेदादौ बन्धो निगडादिभिरादिशब्दः खभेदप्रख्यापक इति गाथार्थः // 227 // तत्रैतत् स्यात्-'सिमित्यादि, स्पष्टोऽक्षरार्थः, नवरमयमस्वाभिमायः-यत्र व्यञ्जनविसर्गस्तत्र योषित्सङ्गमेनापि भवितव्यं, यथा विशिष्टमन्दारलतागृहोत्सङ्गाध्यासिनि भूभाग इति, तथा च स्वप्ने, तस्मादत्रापि तेन भवितव्यमिति कथं न प्राप्यकारि मनः ? इति // 228 // |अत्र 'नासौ तदविनाभृत' इत्यनैकान्तिकतां हेतोर्दर्शयन्नाह–'सों इत्यादि, सः-व्यञ्जनविसर्गोऽध्यवसायकृतो न त्वबलासंटङ्ककृत इत्यभिप्रायस्तदप्राप्तः, किमालजालचिन्तनादेव भवतीत्यत्र दृष्टान्तमाह-जाग्रतोऽपि यथा तीव्रमोहस्य तीव्राध्यवसानाद् भवति विसर्ग| स्तामन्तरेणेति शेषः, तथा स्वप्न इति दार्टान्तिकोपसंहार इति गाथार्थः // 229 // तसादसत्या स्वप्नक्रियेति, एवं चैतत्'सुरत' इत्यादि, 'इतरथा' तत्सत्यत्वे सुरतसमागम(त)युवतेः सुरतप्रतिपत्तिस्तक्रियापतिपत्तिः रतौ च सुखं प्रतीतमेव केषाश्चिद् गर्भा-12 धानं गर्भसम्बन्धः आदिशब्दाद्दौहृदादि परिगृह्यते, नच यतस्तानि तस्यास्ततो विफलः खप्न इति कुतः प्राप्यकारिता इति गाथार्थः // 230 // पर आह–'नन्वि'त्यादि, ननु स्वप्नोपि कश्चित्सत्यफलो भवति, कः ? इत्यत आह-यो यथा दृष्टस्तथैव च फलदायी OSRIERAALAISKOG SCARROR
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy