SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोट्याचार्य ROM // 93 // कर्मवशगस्य जन्तोः कथञ्चित्स्वयमुच्छ्नावस्थीभवदुपघातमनुग्रहं च कुर्यात् , अनुभवसिद्धमेतत् जीवानाम् एतत्पुद्गलभावभावित्वादिति | नयनमनगावार्थः॥२२३ / / साम्पतं यदुक्तं पूर्वपक्षगाथायां 'सुमिणे वत्ति तदपाकुर्वनाह-'सुमिणों'इत्यादि / 'खप्नः' प्रसुप्तावस्थावि सोरप्राप्यशेषः, न तथारूपो-न परमार्थस्तथा यथोपलभ्यते, किं कारणमित्याह-व्यभिचाराद्-विसंवादाद , किं वत् ? इत्याह-अलातचक्रवद्, कारिता यया हि' अलातमाशुसञ्चारित्वेन भिन्नदेशावगाह्यप्यभिन्नदेशावगाहनभ्रान्त्या चक्रमिवोपलभ्यमानं भ्रान्तिमभ्रमणोपरतौ न किञ्चित स्वभावस्थत्वाद् ,एवं सुप्तावस्थायां मनस्तथोपलभते,तद्विरमे च तत्सर्वमिन्द्रजालप्रतिममितिकृत्वा त एव दरास्त एव च मेढका इति, न चासिद्धो // 13 // हेतुर्यत आह-व्यभिचारश्च स्वप्नस्य 'सदसण'त्ति स्वात्मनोऽन्यत्र मेरुशिखरादौ दर्शनात् , स तत्रैव गत आसीदिति चेत् , न, इह व्यवस्थितैरिहैवोपलक्ष्यमानत्वात् , द्वयोश्चात्मनोरसंभवात्,प्रबुद्धस्येदानी व्यभिचारमाह-उपघातानुग्रहाभावाच्च-अध्वानजनितखेदाद्यभावादिति गाथार्थः // 224 // आह च-'इहे त्यादि, गतार्था, नवरं तद्गतमित्यवानगतमित्यादि भावनीयं, तस्मादसत्या स्वप्ने मनःक्रियेति गाथार्थः // 225 / / आह चोदकः-किं नेयमस्य उत्थितस्यामुतः फलदर्शनात् , तथाहि-'दीसंति'त्यादि, 'दृश्यन्ते' उपलभ्यन्ते कखचित्खप्नद्रष्टुः, न सर्वस्व, 'स्फुटं स्पष्टं, के ? इत्यत आह-'हर्षविषादादयः' तत्र हर्षः-सुलब्धं ममाद्यजन्मेति प्रमोदः अहमस्मिन् संसारे अलब्धजन्मेति विषादः, आदिशब्दादुन्मादग्रहमाध्यस्थ्यानि परिगृह्यन्ते, किंविशिष्टस्य सतः ? इत्याह-'विबुद्धस्य' सुप्तोस्थितस्य सतः, किंविशिष्टस्य ? इत्याह-खप्नानुभूतयोः सुखदुःखयो रागद्वेषादौ यानि 'लिङ्गानि' तचिह्नानि, तथा चानुभवः-4 "खप्ने दृष्टो मयाऽध त्रिभुवनमहितः पार्श्वनाथः शिशुत्वे, द्वात्रिंशद्भिः सुरेन्द्ररहमहमिकया स्नाप्यमानः सुमेरौ / तस्मान्मत्तोऽपि धन्यं नयनयुगमिदं येन साक्षात् स दृष्टो, द्रष्टव्यो यो महीयानपहरनि भयं देहिनां संस्मृतोऽपि // 1 // " इति हर्षः "प्राकारत्रय AUCRACRODUCERCOM HEA
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy