SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोव्याचार्य SARAL वृत्ती // 92 // // 9. (तस्येदानी हेतोर)सिद्धिमाह-'नजती'त्यादि, 'ज्ञायते' अनुमीयते 'उपघातः' उपद्रवः 'से' तस्य द्रव्यमनसः, कैरित्याह-दौर्ब नयनमनल्योरःक्षतादिलिङ्गः, आदिशब्दादतिचिन्ताप्रसक्तिः परिगृह्यते, यद्-यस्मादनुग्रहश्च हर्षादिभिर्यस्मात्तेन ततः, 'सो' तत् द्रव्यमन सोरप्राप्यउभयधर्मकमतः "अणुग्गहोवघाताभावाउ'त्ति हेतुरसिद्धो वर्त्तत इति गाथार्थः // 219 // अमुं परिजिहीर्षुराह-'जती'त्यादि, कारिता | यदि द्रव्यमनो-मनस्त्वपरिणतद्रव्यपिण्डोऽनिष्टपुद्गलोपचितत्वेन अतिबलि सत् 'पीडयेत्' अभिहन्यादितिसामर्थ्याद् गम्यते, क इव 2,18 हृदि निरुद्धवायुवत-हृद्देशावरुद्धकक्खडमरुद्ग्रन्थिवदित्यर्थः, तथा 'तदनुग्रहेण' इष्टातिप्रचितपुद्गलसम्भारानुग्रहेण हर्षादयो-हर्षप्रमो-16 दाहादादयो वा, यदि ततः ज्ञेयस्य-मेरुशिखरस्थप्रतिमादिलक्षणस्य किं तत्रायातं ?, येनोच्यते-तदनेनालम्ब्यते, ननूक्तं 'दव्वं भावमणो वा वजेजत्ती'त्येवमादि नेमावस्य तत्कृतौ, श्रोत्रेन्द्रियस्येव ध्वनिनेति, पुरुषस्यानेन तौ, न त्वस्य तौ तेनेति-भावेनेति गाथार्थः // 220 // अमुमेवार्थ भावयबाह-'इहे'त्यादि, इष्टो-देवलोकादिः अनिष्टो-नरकगत्यादिगतस्ततश्च इष्टानिष्टाहाराभ्यवहारात भवतः पुष्टिहानी 'यथा' येन प्रकारेण देवनारकादेर्भोक्तुरिति वाक्यशेषः, 'तथा' तेन प्रकारेण मन्तुरिति सामर्थ्याद् गम्यते 'मनसः / सकाशात् 'ते' पुष्टिहानी उक्तेन प्रकारेण, किं कारणमित्याह-पुद्गलगुणत्वात् तस्य, 'जमणुग्गहोवघाया जीवाणं पोग्गलेहितो ति वक्ष्यमाणत्वात् , कथं पुनरिदं द्रव्यमनो गम्यते ? इति चेत् , उच्यते-अमुत एव-मन्तुस्तापाह्लादोपलब्धेरिति गाथार्थः // 221 // तस्मात्-'नीउ'मित्यादि, इदं द्रव्यमनो देहानिर्गत्य आक्रम्य वा न ज्ञेयं-मेर्वादिशिखरस्थं 'आलम्बते' गृह्णाति, इति नियम एवायंएतावनियम्यत इत्युक्तं भवति, प्राप्यकारीदं न भवतीत्यर्थः, किमेतावदेव ?, नेत्याह-तच्च तत् ज्ञेयं यत्तदनेनालम्ब्यते तेन यौ कृतौ अनुग्रहोपघातौ तौ न स्त इति नियम्यत इति गाथार्थः // 222 / / कः पुनर्विधिः 1 इत्याह-'सो पुणे'त्यादि, तत्पुनः द्रव्यमनः | AKALASAALKALAM A SS
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy