________________ वृत्ती 98 // विशेषाव कापनमनोद्रव्यवर्गणाभ्य इति गम्यते, तथा 'मनुते च तमर्थ' पर्यालोचयति च तमर्थ मेदिकं तैः येन समये 2 इति वर्चते, एष ताव नयनमनकोट्याचार्य * | सिद्धान्ताभिप्रायः, ततः किमित्यत आह-पढमाओ चेव तेण समयाओ होइ मणोवावारों'ति, तिष्ठतु सांन्यासिकं तावदिति वक्ष्यामः सोरप्राप्य अथ द्वितीयमुपन्यस्योत्तरमाह-जं चिंदिओयोगेवित्ति यच्चेन्द्रियोपयोगेऽपि-यसाच्च श्रोत्रेन्द्रियाद्युपयोगमात्रेऽपि सत्यसंख्येय कारिता // 98 // समयभाविनि प्राक् पुनः पश्चात् व्यञ्जनावग्रहेतिक्रान्ते सति, किमित्यत आह-'होइ मणोवावारो' ति भवति मनसो व्यापार प्रबोधशक्तिरितियावत् , कदा चेद् उच्यते-अर्थावग्रहणसमय इति गम्यते, 'जाहे हुंति करेइति वचनात् , अयं च द्वितीयः सिद्धान्ताभिप्रायस्तस्मान मनसः खल्वसंवेदनकालोऽस्ति, यदि पुनर्मनसोऽपि व्यञ्जनावग्रहः स्यात् तत इन्द्रियं प्रति स्याद् , इन्द्रियव्यञ्जनावग्रहेण सहानुश्लिष्टिः स्यादिति भावनीयम् ,ततश्चेन्द्रियानिन्द्रियपरिकल्पनमनर्थकं स्यात् , एतदुक्तं भवति-यदि व्यञ्जनावग्रहे इन्द्रियमात्रस्यैवोपयोगः स्यादर्थावग्रहे तूमयोस्ततो मनसोऽनवष्टम्भात् स्यादिन्द्रियानिन्द्रियनिमित्तता, नान्यथा, तथा यद्यस्यायं स्यादष्टाविं शतिविधता च मतेहीयेत, नन्वेवं स्यात् 29 एवं वा 32, इन्द्रियनिरपेक्षस्य मनसः प्रवर्तमानस्य प्रथमसमयभाविनि व्यञ्जनावग्रहे 8 प्रक्षिप्ते एवं 29, तथेन्द्रियजाश्चत्वारो मनसाऽपीन्द्रियानुगताश्चत्वार एवं 32, अतः येन कारणेनास्य व्यञ्जनाभ्युपगमेऽमी दोषाः तत त उच्यते-प्रथमादेव ततो-मनःसमाधानसमयाद् भवति तदर्थग्रहणं-भवति तद्विषयावग्रहणं, इत्यमेवेन्द्रियानिन्द्रियनिमित्ताद्युपपत्तेः, इत्थं चैतद् यतस्तत् मनोऽन्यथा-प्रथमसमयव्यापारार्थग्रहणमन्तरेण 'न प्रवर्तेत' न प्रसरेत् , कुतः ?-सङ्कल्पमयत्वाद् , आलोचनात्मकत्वा|दित्यर्थः, अवधिवदिति साधर्म्यदृष्टान्तः, अयं चात्र पिण्डार्थः-यथा हि भाषको भाषयन् गृह्णाति भाषते चेत्येवं मन्ता अपि मनन् 3 गृहाति मन्यते च, न पुनरन्यः कश्चित् प्रकृतोपघातकार्यपि व्यञ्जनादानकालोऽस्ति प्रथमादिसमयावग्रहादिसद्भावात् , उपयोगस्तु छद्मस्थ SANSAURUS