SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ * विषयपरि वृत्ती विशेषाव स्य सर्वत्रान्तर्मुहूर्तिक एव, श्रोत्रादिषु प्राय ईहान्तत्वात् अवध्यादिवप्येवमेव विशेषग्राह्यपायान्तर्मुहूर्तप्रतिपादनवदिति जिनभटाचार्यपू नयनस्य कोट्याचार्य ज्यपादा इति गाथावयार्थः // 242-243 // अपिच–निया इत्यादि, ज्ञायत इति क्षेयं तस्मात् ज्ञेयादेव 'यद्' यस्मात् 'सो मणो' | तन्मनो लभते स्वरूपं प्राप्नोत्याविर्भावं, मनुते मन्यते वा मन इत्यस्य क्रियाशब्दत्वात् , काविव ? इत्याह-प्रदीपशब्दाविव, तथाहि-15माणे हेतुः प्रकाशयन् प्रकाशकः स्वरूपतां लभते, अभिदधच्चाभिधानं स्वतत्त्वमाप्नोति, क्रियाशब्दत्वान्मनआदीनां, अतस्तस्य मनसः असंकल्पि॥९९॥ तानां-अनालोचितानां व्यञ्जनानां नास्ति ग्रहणमिति तदभावः, प्रयोगः-मनसो नानालोचनाकालोऽस्ति ज्ञेयादात्मलाभप्राप्तेः प्रदीपहै शब्दयोरिख, यथा हि प्रदीपस्यानालोकनकालो नास्ति तमामतिघातादात्मलाभप्राप्तेः शब्दस्य च निजादात्मलाभात् , तद्वन्मनसो ऽप्यसौ नास्ति मन्यादात्मलाभात् , व्यतिरेकेण श्रोत्रं मनःपर्याप्तिकल्पं, तस्मान्न साध्यविकलो दृष्टान्तः, इतः स्थितमेतद् व्यवस्था| नाच्च 'णयणमणोवजिदियभेदातो वंजणोग्गहो चउह' ति प्रतिष्ठितमिति गाथार्थः / 244 // अत्रैवं व्यवस्थिते प्रसङ्गसाधनवादी परबोधशेषमाह जह नयणिन्दियमप्पत्तकारि सव्वं न गिण्हए कम्हा ? / गहणागहणं किंकयमपत्तविसयत्तसामने // 24 // विसयपरिमाणमनिययमपत्तविसयंति तस्स मणसो व्व।मणसोवि विसयनियमोन कमइ जओस सव्वत्थ॥ अत्थग्गहणेसु मुज्झइ सन्तेसुवि केवलाइगम्मेसु / तं किंकयमग्गहणं अपत्तकारित्तसामन्ने ? // 24 // कम्मोदयओव सहावओव नणु लोयणेवि तं तुल्लं / तुल्लो व उवालंभो एसो संपत्तविसएऽवि // 248 // सामत्थाभावाओ मणो व्व विसय परओ न गिण्हेइ / कम्मक्खओवसमओ साणुग्गहओय सामत्थं // 249 // RotorORR SAROKAR
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy