________________ C%A विशेषाव 'जती'त्यादि / नयनेन्द्रियमाभ्यां हेतुदृष्टान्ताभ्यामप्राप्यकारि कस्मात् सकलं त्रैलोक्यं न गृह्णाति दृष्टान्तम्मिमन इव 1, अतः, कोव्याचार्य से पश्चाई स्पष्टम् / / 245 // तस्मात्-'विसयेत्यादि / 'तस्सति तस्य चक्षुषो 'विषयपरिमाणं' आलम्बनपरिमाणं 'अनियतम्' ||* विषयपरि वृत्तौ अनन्तं अप्राप्तविषयत्वात् मनस इव, अत्राचार्यः साध्यविकलतां दृष्टान्तस्योद्भावयन्नाह-मनसोऽप्यप्राप्यग्राहिणो विषयेऽयं नास्त्येव, | माणे हेतुः // 10 // यस्मान्न तत्सर्वत्र क्रामतीति // 246 / / तथाहि-'अत्थेत्यादि / 'अर्थगहनेषु' अर्थगुपिलेषु वस्तुष्वागमगम्येषु 'सत्वपि' विद्यमानेष्वपि कस्यचिन्मनो 'मुह्यति' कुण्ठीभवति, तथा केवलादिगम्येषु च, अतोऽहमपि भवन्तं पृच्छामि-तरिक कृतं मनसोऽग्रहणं 1, // 10 // | अतीन्द्रियन्द्रियकाणां भावानां, कस्मिन् सतीत्याह-अप्राप्यकारित्वे सामान्ये ग्राह्याग्राह्येष्विति गाथार्थः // 247 // एवं पृष्टः पर | आह–'कम्मो इत्यादि। कर्मोदयात् तत्स्वाभाव्याद्वाप्राप्यकारित्वे सति ग्रहणाग्रहणं, सूरिराह-ननु लोचनेऽपि तद्-ग्रहणाग्रहणं तुल्यं कम्मोदययोव्व सभावउव्वत्ति,तदेवं अप्राप्यकारिवादिना प्राप्यकारिवाद्युक्तप्रसङ्गसाधने परिहते प्राप्यकारिवादिनोऽप्यमुंदोषं गुणं वाsभिधित्सुराह-तुल्यो वा एष उपालम्भः सर्वासर्वग्रहणलक्षणः प्राप्यकारिवादिनोऽपि भवतः, कस्मिन् सतीत्याह-'संपत्तविसयेवित्ति | नयनमनसोः प्राप्तेऽप्यर्थ इत्युक्तं भवति, तथाहि-न यावता नयनमभिसम्बध्यते तत्सर्वमेव गृह्यते अञ्जनरजोमलशलाकादिभिर्व्यभिचारात् , मनसा त्वनवस्थानान गृह्यते, गृह्यते च सम्बद्धमप्यनुभवादिति गाथार्थः॥२४८॥ अथ सद्भावमाह-'सामत्थे त्यादि। नयनं विषयपरतो न गृह्णाति सामर्थ्याभावात् मनोवत् , साधितश्च दृष्टान्तः, सामर्थ्यासामर्थ्यमेव कुतः? इत्याह-कर्मक्षयोपशमात् सामर्थ्य विषये तस्यैव वाऽक्षयोपशमादसामर्थ्य विषये, तथा रूपालोकमनस्कारानुग्रहाच्च सामर्थ्य तस्यैव चाननुग्रहादसामर्थ्यमिति गाथार्थः // 249 // तदेवं चोद्यशेष परिहत्यास्मिन्नेवाधिकारे यत् सूत्रकारेणोपदिष्टं 'बंजणोग्गहस्स परूवणं करिस्सामि पडिबोहगदिट्टतेणं CHAUSSURES CARA