SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ AONOR खपरपर्याया: | // 179 // विशेषावाट इहक्सराहिगारो पण्णवणिजा य जेण तब्बिसओ। ते चिंतिज्जंतेवं कहभागो सव्वभावाण ! // 49 // कोट्याचार्य पण्णवणिज्जा भावा वण्णाण सपजया तो थोवा / सेसा परपजाया तोऽणन्तगुणा निरभिलप्पा // 491 // वृत्ती नणु सव्वागासपएसपज्जाया वण्णमाणमाइह / इह सम्पदव्वपजायमाणगहणं किमत्थंति // 492 // थोवंति न निविट्ठा इहरा धम्मत्थियाइपजाया। के सपरपज्जयाणं हवंतु किं होतु वाऽभावो // 49 // / 179 // किमणंतगुणा भणिया ? जमगुरुलहुपज्जया पएसम्मि / एक्केक्कंमि अणंता पण्णत्ता वीयरायेहिं // 494 // तत्थाविसेसियं नाणमक्खरं इह सुयक्खरं पगयं / तं किह केवलपज्जायमाणतुलं हविजाहि॥ 495 // सयपज्जवेहिं तं केवलेण तुल्लं न होज न परेहिं / सपरपज्जाएहि उतुल्लं तं केवलेणेव // 496 // अविसेसकेवलं पुण सयपज्जाएहिं चैव तत्तुल्लं / जं नेयं पहतं सव्वभावव्वावारविणिउत्तं // 497 // . 'एक्कक्के' त्यादि, इह पुनस्तदेकैकमक्षरमकारादि संज्ञामिलाप्यविज्ञानात्मकमिति मावना,स्वपर्यायमेदमिन्नं परपर्यायमेदमि|न्नं च सत् किंप्रमाणं ज्ञातव्यमित्यत आह–सर्वाणि यानि द्रव्याणि-धर्मास्तिकायादीनि तत्पर्यायतुल्यत्वेन सर्वात्मकमिति गाथाजाः // 480 // के पुनस्ते ! इत्यत आह-'जे लभती'त्यादि, 'यान्' सानुनासिकादीन् सम्बद्धान् 'लमते' प्राप्नोति केवलः' असंयुक्तः 'अकारः' अकाराख्यो वर्णः, तथा शेषवर्णसहितो वा-अन्यवर्णसंयोगदारेण ते सम्बद्धास्तस्याकारस्य स्वपर्याया उच्यन्ते, अस्तित्वसम्बन्धात् ,ते चानन्ताः, कथं 1, अभिलाप्यवासनिमित्तमेदात् तस्य च परमाणुवणुकादिभेदेनानन्तत्वात् ,वनेश्व तथा तथाभिघायकत्वपरिणामे सति तदर्थप्रतिपादकत्वात् , संकेतस्य च शब्दार्थानादिमत्सम्बन्धतो युज्यमानत्वादिति, 'सेसा' इति शेषास्त्वि SAROKARALAR XALASIAS
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy