________________ R विशेषाव कोट्याचार्य KEKASHISHA स्वपरपोया: वृत्ती // 18 // // 180 // ASIONAIS कारादिसम्बन्धिनो घटादिसम्बन्धिनो वा सर्वे परपर्यायाः नास्तित्वसम्बन्धाद्,एते चैतेभ्योऽसच्चादनन्तगुणा इति भावनीयम् ,एवमाकारादयोऽपि भावनीया इति गाथार्थः // 481 // एवमुक्ते सत्याह-'जती त्यादि, यदि ते घटइकारादिधर्माः परपर्यायाः ततः परभूतत्वान्न तस्य ते, तत्स्वामिपर्यायिवत् , 'अह तस्सति अथ ते तस्य न तर्हि परपर्यायाः जात्मभूतत्वात् स्वपर्यायकलापवत् , ततश्च विरोधः?,तन,अभिप्रायापरिज्ञानात् ,तथाहि-यत्-यस्माचस्मिन् अकारे असम्बद्धा-व्यावृत्तेन रूपेण वृत्तास्ते घटादिस्वपर्यायास्ततः कारणात् परपर्यायव्यपदेशस्तेषामिति, निमित्तभेदेन तदतद्यपदेशः, अन्यथैकत्वं स्यात् , तथाहि-द्विविधाः पर्यायिणः पर्यायाचि-| त्यन्ते-सम्बद्धाश्चासम्बद्धाच, तत्र तावदकारे घटादिपर्यायास्तदस्तित्वपर्यायेणासम्बद्धाः नास्तित्वपर्यायेण तु सम्बद्धाः, एवं घटादावप्य-12 | कारपर्यायाः, इह चाकारे घटस्वपर्यायाणामस्तित्वपर्यायेणासम्बन्धाङ्गीकरणात् परपर्यायव्यपदेशः, अन्यथा धकारपर्याया एव घटादि| पर्याया इति, तत्रैतत्स्यात्-यत एवाकारे तेऽस्तित्वेनासम्बद्धाः नास्तित्वेन तु सम्बद्धाः अत एव ते तस्य न भवन्तीत्यभिदध्महे, 'जइ ते परपज्जाया ण तस्स'त्ति, अत्रोच्यते-यत एव तस्य ते न सन्तीति विशेष्य बेमो, न तु सर्वथैव न सन्ति, तथात्वे वरविषाणप्रख्यत्वप्रसङ्गात् , अत एव ते तस्य परपर्याया एव स्युः, नचैतदेवमकारघटयोरेकत्वप्रसङ्गात् , अथवा यथैव हि ते तस्य न सन्तीति विशेष्य मो-न सर्वथैव न सन्ति, स्वपक्षधतिप्रसङ्गात् , तथैव अस्तित्वसम्बन्धमानं घटगतमङ्गीकृत्य तेऽस्य परपर्यायास्तस्येति| कृत्वा, नास्तित्वमात्रं त्वेतद्गतमङ्गीकृत्य स्वपर्याया एव तेऽस्येतिकृत्वा, अथवा यत एव तेऽस्येत्येत्वं षष्ठया मो अत एव तेऽकारस्य | पर्यायाः, विशेषणविशेष्यसम्बन्धात्, घटरूपादिवत् , एवमुक्ते पर बाह-वयमपि विशेष्य मो ययेह घटस्य रूपादयः षष्ठया प्रती-| | यन्ते तथा नैवमेते घटपर्यायाः, किं तर्हि , तेऽस्य न सन्तीत्येताक्मावकं ब्रूमः, तथा च भवतापि नास्तित्वपर्यायोङ्गीकृत एव S IROER