SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ विशेषाव 'पञ्जयणं'ति 'अय वय मय' इत्यादि दण्डकधातुः, अयनं अयः, अयनं गमनं वेदनमिति पर्यायाः, परिः सर्वतोभावे,पर्ययनं पर्ययः कोट्याचार्य सर्वतः परिच्छेदनमिति भावः, क्व तदित्याह-'मणम्मि मणसो वति मनसि ग्राझे मनसो वा ग्राह्यस्य सम्बन्धी पर्ययो मनःपर्ययः, वृत्ती पुनः समानाधिकरणः, अथवा 'पज्जायोति 'इण गतौ आयो लामः प्राप्तिरिति पर्यायाः, परिः सर्वतोभावे, समन्तादायः पर्यायः, स्वासावित्याह-'मणम्मि मणसो वत्ति मनसि ग्राझे मनसो वा ग्राह्यस्य सम्बन्धी पर्यायो मनःपर्यायः, मनपर्यायश्चासौ ज्ञानं // 39 // Bाच मनःपर्यायज्ञानं, एवं तावत्सामानाधिकरण्यमङ्गीकृत्योक्तं, अथ वैयधिकरण्यमङ्गीकृत्योच्यते-मनसः पर्यवाः (पर्ययाः) पर्यायाः | मेदा धर्मा बामवस्त्वालोचनप्रकारा इत्यर्थः, ततश्च 'तस्स वेत्यादि पच्छदं, तस्य वा द्रव्यमनसः सम्बन्धिषु पर्यायादिष्वधिकरणभूतेषु तेषां वा सम्बन्धि, आदिशब्दात् पर्ययपर्यवयोर्ग्रहः ज्ञान-परिच्छेदनमिदमनेन चिन्तितमिति मनःपर्यायज्ञानमिति वैयधिकरण्यं, अत एव वक्ष्यति-'पायं च गाणसदो नाणसमाणाहिगरणोऽय'मिति गाथार्थः // 83 // 'केवल' मित्यादि / केवलं एकं शुद्धं | सकलमसाधारणमनन्तं चेत्यर्थः, शानशब्दश्च सर्वत्राभिनिबोधिकादिषु समानाधिकरणो द्रष्टव्यः, तद्यथा-आभिनिवोधिकं च तज्ज्ञानं | चेत्येवं सर्वत्र, प्रायोग्रहणादन्योऽपि समासः स्यात्, स च मनःपर्यायज्ञान उक्तः, एवमन्यत्रापि च सम्भवतः सादिति गाथार्थः // 84 // ननु च केन पुनः कारणेनादौ मतिश्रुते उपन्यस्ते ? इत्यत आह जं सामिकालकारणविसयपरोक्खत्तणेहिं तुल्लाई / तन्भावे सेसाणि य तेणाईए मइसुयाइं // 85 // मइपुव्वं जेण सुयं तेणाईए मई विसिट्ठो वा / मइभेओ चेव सुयं तो मइसमणंतरं भणियं // 86 // कालविवजयसामित्तलाभसाहम्मओज्वही तत्तो। माणसमित्तो छउमत्थविसयभावादिसामण्णा॥७॥ SASOSLASHISEASOSLASHES चेत्यर्थः, TRA: स्यात् / ACASEARCLERK इत्यत आहे. णि य
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy