SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ पञ्चक विशेषावपर्ययादिनानं संशयादि वेति, अथवार्थाभिमुखनियतबोधमयं, न यदनभ्यवसायज्ञानमितरे वेति, तत्प्रयोजनं वा अभिनियोधफलं कोट्याचार्य वामिनिबोधिकं, न त्वनभिनिबोधकार्यमिति गुरवो व्याचक्षते, आभिनिबोधिकं च तत् ज्ञानं चेत्याभिनिवोधिकज्ञानमिति गाथार्थः // 8 // अथवा-''इत्यादि ॥'तमभिणिबुझाईचि,कोऽस्वार्थः, अभिनिबुध्यते आत्मा तदित्यामिनिबोधिक-अवग्रहादि, तस्व // 38 // वसंवेद्यत्वेनाऽऽभिमुख्यतो निश्रीयमानत्वात् , अमिनियुध्यते बाऽनेनासादस्मिन् वेत्याभिनिवोषिकं,किञ्च तत् , क्षयोपशमः, कारणे कार्योपचारात्, 'सो वत्ति अभिनिबुध्यते वाऽसावित्यामिनिबोधिकं, कोऽसौ !,आत्मा, तदमिन्नत्वात् , 'ततोवा तंति ततः-अस्माकारणादभिनिबोधिकमनेन प्रकारान्तरेण कारकवचाद् व्युत्पत्तिपक्षमस्याह // अथ श्रुतज्ञानव्युत्पत्ति विवक्षुः पश्चार्द्धमाह-'सुणेईत्ति, अस्थायमर्थः-भृणोति तदित्यात्मेति श्रुतं श्रूयते वाऽनेनास्मादस्मिन् वेति क्षयोपशम एव, 'सो वत्ति शृणोत्यसाविति श्रुतमात्मैव, भावना माम्वत् , 'सुयं तेणं'ति, येनैवं तेन कारणेन श्रुतं, श्रुतं च तत् ज्ञानं चेति श्रुतज्ञानमिति गाथार्थः // 81 // तेणावहीयते | इत्यादि। अवधीयते-मर्यादया परिच्छिद्यतेऽनेनेति 'तमिवत्ति अवधीयतेऽस्मिन् सतीत्यवधिः, 'अवधाणं त्यवधानवा-मर्यादया |परिच्छेदनं वा, येन कारणेनैवं 'ततोऽवहि चि तेन कारणेनावधिरित्याख्यायते,स चावधिः-मर्यादा यद्-यसाचेन-अवधिना,स्त्रीलि निर्देशस्तु प्राकृतशैल्या, 'द्रव्यादि द्रव्यक्षेत्रकालभावान् परस्परतो 'मुणति जानाति, यत्तेन परस्परोपनिवन्धनाद्रव्यादयोऽवधीयन्ते / अतोऽवधिरिति भावनेति गाथार्थः // 82 // 'पजवण' मित्यादि / तत्र 'पज्जवणं 'अव गत्यादिष्विति वचनात्, अवनं अवः, अवनं गमनं वेदनमिति पर्यायाः, परि:-सर्वतोभावे, पर्यवनं पर्यवः-सर्वतः परिच्छेदनमिति भावः, क्व तदित्याह-'मणम्मि मणसो बत्ति मनसि माझे मनसो वा ग्राह्यस्य सम्बन्धी पर्यवो मनःपर्यवो, मनःपर्यवश्वासौ ज्ञानं च मनःपर्यवज्ञानं, अथवा NAGARIA
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy