SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोट्याचार्य पञ्चक वृत्ती // 37 // GN5432043 अत्याभिमुहोनिअओपोहोजो सोमओ अभिनिबोहो।सोचेवाऽऽभिणियोहिअमहव जहाजोगमाउधं // 8 // तं तेण तओ तम्मि व सो वाऽभिणिबुज्झए तओ वा तं। तं तेण तओ तम्मि व सुणेइ सो वा सुअंतेण // 8 // तेणावहीयए तम्मि वाऽवहाणं तओऽवही सो य। मज्जाया जं तीए दव्वाइ परोप्परं मुणइ / / 82 // पजवणं पज्जयणं पज्जाओ वा मणम्मि मणसो वा / तस्स व पजायादिन्नाणं मणपज्जवं नाणं // 83 // केवलमेगं सुद्धं सगलमसाहारणं अणन्तं च / पायं च नाणसदो नामसमाणाहिगरणोऽयं / / 84 // "आभिणिबोहियनाणं' गाहा / बोधनं बोधः-सम्बोधः, पञ्चानां ज्ञानानामप्याद्यो वर्त्तते, किंविशिष्टः१-अर्थाभिमुख इति,तत्र | ' गताविति अर्यत इति अर्थः तमर्थ प्रत्यभिमुखः,मवण इत्यर्थः,अर्थचलायाततया तत्त्वा(न)न्तरीयकप्रादुर्भूतिरिति भावना,स चैवमपटु-17 त्वात् क्षयोपशमस्याविनिश्चिततत्त्वोऽपि स्यादत उच्यते-नियतो-निश्चितः-संशयाद्यपोहेन रूपमेवेदमिति प्रत्यवधारणात्मकः,एवं चावग्रहोऽपि 'निश्चितमवगृहाती'ति वचनाद्, कार्यत उपलब्धेः, तत्रैवत स्थाव-नियतस्यार्थाभिमुखताऽव्यभिचारानियतग्रहणमेवास्त्विति, तन्न, द्विचन्द्रप्रतिभासस्यापि तैमिरिकं प्रति नियतत्वे सत्यप्याभिमुखताया अभावात्,ततश्च "अत्थाभिमुहो नियतो बोहो जो"इत्येवमादिभाष्यगाथा,स एवं "अत्थाभिमुहो नियतो बोहो जो" स किमित्यत आह-'सोमतोऽभिनियोहोति स मत:-अभिप्रेतस्तीर्थकरगणध| रादीनामभिनिबोधः, 'सोचेवाभिनिबोहियति स एव खार्थिकप्रत्ययोपादानादाभिनिबोधिकम्, 'अहव'त्ति अथवा नात्र स्वार्थिको | विवक्ष्यते, किन्तु 'यथायोग' यथासम्बन्धम् 'आयोज्यं आयोजनीयं, तथाहि-'अत्थ' इत्यादि, अर्थाभिमुखो निश्चितो बोधोऽभिनिबो|पः, अभिनिवोधे भवमामिनिबोधिक, न यत्संशयज्ञानं विपर्ययादि वेत्यभिप्रायः,अभिनिबोधेन वा निवृत्र-पटितमाभिनिबोधिकं, न यदि ACTORICALCARRORSCRIBE 354A
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy