SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ - विशेषाव हितं-"उज्जुसुयस्स एगे अणुवउत्ते [एगं दव्वं] आगमतो एगं दवावस्सयं, पुहत्तं नेच्छई" इत्यतोऽसौ द्रव्यमिच्छन् कथं भावमात्र- नामादिषु कोट्याचार्य, ग्राहिणं पर्यायनयमालम्बते इति गाथार्थः // 75 // उक्तमेवाथै प्रपश्चितज्ञविनेयजनानुग्रहार्थ पुनरप्याह-यस्मात् सामान्यग्राही संग्रहः नयाः | संगृह्णाति तस्मात्संग्रहः, त्रितयं नामाघेकत्वेन, एतदुक्तं भवति-यावन्ति कानिचिद् भुवनविवरभाञ्जि नामानि तदेकं नाम, एवं स्थापना द्रव्यभावद्रव्यं चेति, तथा येन विशेषग्राही व्यवहारस्तेनासौ नामादि विशिनष्टि-भिनसि, प्रभूतानीच्छतीत्यर्थः, इति गाथार्थः // 76 // 'सेसा| नन्द्यौ | उ इतरस्स' त्ति विभावयिषुराह-'सहज्जु गाहा, शब्दऋजुसूत्रौ पर्यायवादिनौ भावसंग्रहं ब्रूतः, पर्यायशब्दैर्भावमिच्छत इत्यर्थः, तथा उपरितनौ-समभिरूद्वैवंभूतौ एतद्विपरीतौ, पर्यायध्वनिभिरसंग्रहात्, न तौ भावमङ्गलमिन्द्रं वा भिन्नप्रवृत्तिभिर्ध्वनिभिरभिधत्त || // 36 // इति भावना,'तो' इति तस्मानियतमासंसारं यावदिमौ भावं भावमङ्गलादिकमर्थ,किं ?,भिन्तः,तथाहि-समरूढस्यान्योऽर्थो मङ्गलशब्देनोच्यते अन्यश्च विघ्नविघातकदित्यनेन, एवंभूतस्य तु यदा साधुर्धर्मोपचयमादत्ते तदाऽसौ वस्तु, तत्कार्यकरणात्, अन्यदा त्व वस्तु, तत्कार्याकरणात् स्तम्भवत् // एवं तावत् तत्त्वभेदपर्यायैर्मङ्गलमाख्यातमिति गाथार्थः // 77 // मंगलमहवा नन्दी चउब्विहा मङ्गलं व सा नेया। दव्वे तरसमुदओ भावम्मि य पश्च नाणाई॥७८॥ 'मंगल'मित्यादि, अथवा नोआगमतो मङ्गलं नन्दी, साऽपि च चतूरूपैव मङ्गलमिव नामादिभेदात् , तत्र नामस्थापना प्राग्वत् , द्रव्ये-द्रव्यविषया नन्दी तूर्यसमुदायो, यथोक्तं “भम्भामुगुन्दमद्दलकडंबझल्लरी" त्येवमादि, एषा च प्रक्रमात् व्यतिरिक्तेति गम्यते, तथा भावे च-भावविषया नोआगमतो नन्दी, केत्यत आह-पञ्च ज्ञानानीति गाथार्थः॥ 78 // आभिणिबोहियनाणं सुयनाणंचेव ओहिनाणंच तहमणपज्जवनाणं केवलनाणंच पञ्चमयं // 79 SAYISESSA AASAASAASIA*
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy