SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ विशेषावर वचनादिति गाथार्थः // 73 // उपसंहारमाह 18 नामादिकोव्याचार्य इय सब्वमेअसंघायकारिणो भिन्नलक्खणा एते। उप्पायाइतिय पिव धम्मा पइवत्थुमाउज्जा // 74 // धर्म वस्तु | इय' इत्येवमादि, 'इय' एवं 'एते'त्ति ये नामादयो धर्माः,किंविशिष्टाः १-'सर्वभेदकारिणः' सर्वसंघातकारिणो नयाः,तत्र सर्व शमेदकारिणो यथा मङ्गलमित्याकारिते प्रतिवस्तु अभिधानादिमेदादानन्त्यमिष्टितोऽध्यवसीयते, अथवा सर्वस्येन्द्रस्य मेदकारिणःसर्व॥३५॥ 37 मेदकारिणः, प्रतिमेदं स्पष्टतः प्रतीतेः, एवं सर्वस्येन्द्रस्य सङ्घातकारिणः केचित् ,समस्तभावाध्यारोपेणैकत्वप्रतिपत्तेः, तथाहि-नामेन्द्र एवाभिधानाकारद्रव्यभावाः प्रतीयन्ते, इत्येवमादि, भिन्नलक्षणाश्चैते भिन्नप्रत्ययहेतुत्वाद् घटपटकटशकटा इव, किमिवेत्याह-16 उत्पातादित्रयमिव, उत्पादविगमध्रौव्याणीवेत्यर्थः, प्रतिवस्तु प्रतिपदार्थ आयोज्याः' अनुसरणीया इति गाथार्थः॥७४॥ इदानीमयं नामादिनिक्षेपः सामान्यतो विशेषतच नयैः परिमृग्यते इति, अत आह नामाइतियं दवढियस्स भावो य पज्जवनयस्स। संगहववहारा पढमगस्स सेसा य इयरस्स // 7 // जं सामन्नग्गाही संगिण्हइ तेण संगहो निययं / जेण विसेसग्गाही ववहारो तो विसेसेइ // 7 // सहज्जुसुया पज्जायवायगा भावसंगहं बेति / उवरिमया विवरीआ भावं भिदंति तो निययं // 77 // 'नामाई' इत्यादि, तत्र नामादिनिक्षेपत्रयं द्रव्यास्तिकस्य मतं, तदर्थशून्यत्वात् तस्य चाभावावलम्बित्वाद् द्रव्यास्तिकत्वाद, | 'भावो य पज्जवणयस्स मत'तदर्थाशून्यत्वाद् ,तथा संग्रहव्यवहारौ द्वावपि 'पढमगस्सति प्रथमनयमतावलम्बिनौ, शेषास्तु-ऋजुसू8| त्रादयः,इतरस्य-द्वितीयस्य मतमालम्बत इति वाक्यशेषः,एतच्चाचार्यसिद्धसेनाभिप्रायेण उच्यते,न सूत्राभिप्रायेण,तथाहि सूत्रेऽभि SUSASOLOSLUHUSUSOSASTO **********
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy