SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ B विशेषाव तितदिति तत्कार्य क्षणरूपं,किं सहेतुकी,नेत्याह-अहेतुत एव-निर्हेतुकमेव,अत एवोक्तं-"णिव्वुया णेव चिट्ठति,आरग्गे सरिसकोवमा इति, 6 नामादिनकोट्याचार्य अत्र हि भूरि वक्तव्यं तत्तु ग्रन्थान्तरेभ्यो भावनीयमिति गाथार्थः // 70 // अपिच-कोऽयं शास्त्रखेदितधियां द्रव्यमात्रग्रहः, तथाहि- यवादाः वृत्तौ 'पिंडो' इत्यादि, पिण्डो-मृत्पिण्डः कार्य, नतु कारणमित्यभिप्रायः, प्रतिसमयभवनात् यथा दधीति दृष्टान्तः,'झटित्येव कथं युवेतिरी वचनात्, तथा सर्वमिति प्राग्वत्, अनभिमतं प्रतिषेधमाह-'नथि कारणं कज्जाभावातो' कोऽस्यार्थः १-पिण्डे प्रतिसमयभवनाभ्युपगमा- x // 34 // // 34 // भावात खरविषाणवदिति, अपि चायं लोकव्यवहारो भावाद्वा भवेदभावाद्वेति सेव नीतिरिति भावनय इति गाथार्थः // 72 // अथोप| संजिहीर्घराह-एवं' मित्यादि, एवं-उक्तेन विधिना विवदन्ति, विविधपक्षग्राहका भवन्तीत्यर्थः, के ?-'नया'-शब्दादयः, कुतः | इत्याह-'मिथ्याभिनिवेशतो मिथ्यात्वाभिमानादिभ्यः 'परोप्परतो मिथः,प्रयोगश्चात्र-मिथ्यादृष्टयो नामादयः,एकांशग्राहित्वेनासम्पूर्णत्वग्राहित्वात् , गजमात्रभित्रदेशसंस्पर्शने बहुविधविवादमुखरजात्यन्धवृन्दवत् , तस्मात्सावधमिदं दर्शनमित्यभिप्रायः, किं तीनवद्यमित्याह-इदं-अनुभवप्रत्यक्षसिद्धं 'सव्वनयमयं सर्वनयविवादानास्पदं, किश्च तदित्याह-'जिनमतं जिनप्रवचनं 'अत्यन्तं सुतराम् 'अनवयं' अदोषम्, प्रयोगो-जिनमतं तथ्यं समस्तवस्तुपर्यायाध्यासितपदार्थसंग्राहित्वात् चक्षुष्मतः समन्तात् समस्तहस्ति-13 दर्शनोल्लापवदिति गाथार्थः // 72 // तथा च–'नामाती'त्यादि, नामादयश्च ते मेदाश्चेति, भेदाः-पर्यायाः, तेषु नामादिभेदेषु नामाकारद्रव्यभावेषु, शब्दार्थे बुद्धिः स एव परिणामः 2 तस्य भावः-उत्पत्तिः 2 तस्मात् 'नियतम् अस्खलितं सदाकालमिति या-| वत, किमत आह-यद्वस्त्वस्ति लोके चतुष्पर्यायं तत्सर्वमिति-प्रयोगः-यत्र शब्दार्थबुद्धिः प्रसूयते तत्र चतुष्पर्यायता यथा घटे, वि-| द्रा पक्षे शशशृङ्ख, चतुर्णामप्यन्योऽन्याविनामाव इति भावनीयम्, 'आकारवियुक्तं नाम, आकारो नामवर्जितः / शुकशुकावदि'त्येवमादि AHASASI******
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy