SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ वृत्ती // 33 // विशेषाव० हुरूपत्वाद, पागवस्थात्यागेनोत्तरावस्थाधिष्ठानतया कस्मादनित्यं न भवतीत्यत आह-नित्यं बहुरूपमपि च सत्, यतो बनेनैवानादि-5 नामादिनकोव्याचार्य मताऽविर्भावतिरोभावाध्यासेन बहुरूपेण भवनीयं, क इवेत्याह-नट इव, किंविशिष्टो नट इत्याह-वेषान्तरापन्नो, यथा हि नटो नायक- यवादाः विषककपिराक्षसादिपात्रविशेषाननुगच्छन् परमार्थवृत्त्या स एवासौ एवमत्रापीति गाथार्थः॥६७॥ अपि च-कोऽयमवदातधियामप्यसदाकारग्रहस्तथाहि-'पिंडों इत्यादि / पिण्डो-मृत्पिण्डः कारणमिष्टं-कारणमात्रमभ्युपगम्यते, परिणामित्वात्पयोवत् , सिद्धश्च IN // 33 // दृष्टान्तः, 'सव्वन्ति यथा पिण्डस्तथा सवै मृत्स्थासकोशकुशूलादि त्रैलोक्यं वेति स्वपक्षसिद्धिः, परदूषणमाह-आकारादि न वस्तु, निष्कारणत्वात् कारणमात्रानभ्युपगमात् खपुष्पवदिति, स्वातन्त्र्यख्यापनार्थ चैतदिति पौनरुक्त्ययोगः, तथा चैषोऽत्र व्यवहारो -द्रव्येणाद्रव्येण चेति,सैव च रभिकेति [नीतिः] द्रव्यनय इति गाथार्थः // 68 // भावनयः प्राह-'भाव' इत्यादि, भवनानि भृतयो | भवन्तीति चेति भावाः, तेभ्योऽर्थान्तरभूतं किं द्रव्यं नाम येनोच्यते-द्रव्यपरिणाममात्रमित्येवमादि, ननु भाव एवायं मुहुर्मुहुरु-12 न्मंक्तिमासादयतीति, एतदुक्तं भवति-यदि हि किश्चिदनादिकालीनमवस्थितं सद्वस्त्वन्तरारम्भे व्याप्रियेत ततो न्याय्या स्यादिय कल्पना-यावता 'भवणं पडिक्खणं चिय'त्ति भवनं प्रतिक्षणमेवानुभूयते,किमुक्तं भवतीत्याह-भावावत्तिः भावोद्भुतिर्विपत्तिअविनाशश्च,एतदुक्तं भवति-पूर्वकक्षणो निवर्त्तते उत्तरस्तूत्पद्यते, 'आरग्गे सरिसवोक्मा' इति वचनादिति गाथार्थः॥६९|| यद्यसत्कारणं कुत उत्तरोत्पत्तिः इति चेत्, अथवा यदङ्गीकृत्य कार्यक्षण उदेति तत्कारणम् ? इति चेत्,अत आह-'नव' इत्यादि, नवः'भाव'कार्यक्षणल* क्षणः 'भावान्तरं कारणक्षणलक्षणं 'अपेचते' अङ्गीकरोति, किन्तु 'हेतुनिरपेक्षं कारणक्षणव्यापारविमुखं 'उत्पद्यते' समाविर्भवति, 'पुजो नत्थि अणागतेति वचनात् , तथा तदनन्तरमपैति' उत्पत्त्यनन्तरं विगच्छति, 'संस्कृतं (यत् सत् तत् क्षणिक मिति वचनात्, SHRISTORICASARACTICS C401SCASUALAX
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy