SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ -404 विशेषाव कोट्याचार्य वृत्ती // 32 // र्थान्तरत्वात् तस्य चाध्यक्षसिद्धत्वात् ,फलमप्याकारः कारणपर्यायत्वात् ,अभिधानमप्याकारः शब्देऽन्तर्भावात् ,अत आह-पच्छद्रं कण्ठयम् नामादिन॥४॥ प्रयोगः-'न'इत्यादि,न परानुमतं वस्त्वित्यत्र हि परं शब्दमाह, द्रव्यभावनययोरप्यभिमतत्वोपदर्शनार्थ, 'आकाराभावतो' त्तियवादाः असदाकारत्वात् खपुष्पवत् , अत्रैव पक्षे हेत्वन्तरमाह-उपलम्भाभावात , न हि शृङ्गग्राहिकया सत् परेणेत्थं दर्शयितुं पार्यत इति भावः, तथा व्यवहाराभावादिति, तदेव विकल्पद्वयं यदभ्यधायि आयेनेति, विधिप्रतिषेधाभ्यां शास्त्रप्रवृत्तिरिति स्वपक्षे तदस्तित्वस्थितिं प्रतिजा| नीमहे-आकारस्यैवाभ्युपगमाद् घटवदिति,आह च-नाणगारं च वस्तु,किन्तु साकारं सत्त्वाद् दधिवदित्याकारनय इति गाथार्थः // 65 // द्रव्यनय आह-को हि नाम चेतनावानित्थमभिदध्यात्,तथाहि-'दव्वे'त्यादि,द्रव्यं अनादिमदुत्प्रेक्षितपर्यायशृङ्खलाधारं मृदा| दिधर्ममात्रतिरोभाव(घटादि)धर्ममात्राविर्भावपरिणामः,द्रव्यस्य परिणामो द्रव्यपरिणामः,द्रव्यपरिणाम एव द्रव्यपरिणाममात्र,मात्रशब्दः | प्रतिसमयमुत्प्रेक्षितविचित्रावस्थाप्रतिषेधार्थः,तत् मुक्त्वा-हित्वा किं तदाकारदर्शनं अन्यद् यदुच्यते-'आकारो चिय'एवमादि,ननु द्रव्यमेव तत्, किंविशिष्टं ?-उत्पादव्ययरहितं यतो निर्विकारं-अवस्थितं पूर्वापरकोटिविषमुक्तं कारणमात्रमुत्फणविफणकुण्डलिताकारसमन्वितसर्पद्रव्यवत्, 'किं हि तत्रापूर्वमुत्पन्नं विद्यमानं वा विगत'मिति वचनादिति गाथार्थः॥६६॥ अथैतत्स्याद्, अहिद्रव्ये उत्फणादिकार्यस्य प्रत्यक्षसिद्धत्वात् कार्यत्वाच्च सम्बन्धिशब्दत्वेन च कार्यव्यपदेशप्रवृत्तेर्न कारणमात्रं वस्त्विति, उच्यते, नैतद् ,अस्याविर्भावतिरोभावमात्र एव कार्योपचाराद् , उपचारस्य चावस्तुत्वाद् , आह च-'आविन्भाव' इत्यादि,आविर्भावश्च तिरोभावश्च तो तावेव तन्मात्रं तदेव परिणामः तस्य कारणं यतो द्रव्य,प्रदीप इव ध्वान्तघटयोरिति, तस्मात्रैतदिति, प्रकृतं आह—यद्येवं कस्मात्तकस्वमावत्वादनन्तकालभाविनोरप्यनयोहलयैव कारणं न भवतीत्यत आह-'अचिन्त्यम्' अचिन्त्यस्वभावं क्रमतस्तथावृत्तेः, आह-एवं ब SACRACROCEXPRERAKAR
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy