________________ विशेषाव कोट्याचार्य प्रवचनसू. त्राथै कार्थाः वृत्ती // 398 // | // 398 // 'एगट्टियेत्यादि / अभिन्नैकार्थवाचकानि वचनान्येकार्थकानि, तानि च त्रीण्येव भवन्ति, न द्वे चत्वारि वेति, कस्य ?, श्रुतज्ञानस्येति गम्यते, कानि च तानीत्यत आह-प्रवचनं सूत्रं तथैवार्थश्च, सर्व एते त्रयस्तवाचका इति भावनीयं, तथा एकैकस्य च प्रवच नादेः 'नामानि' अभिधानानि पञ्च पञ्च भवन्ति, एकार्थिकविभागा इत्यर्थः, यद्वक्ष्यति 'सुतधर्मे'त्येवमादि 'सुत्तं तंत' मित्येवमादि 'अणियोगो येत्येवमादि, अयं तावत्समुदायार्थ इति द्वारगाथार्थः // 1373 // प्रवचनद्वारं व्याचिख्यासुराह-'जभिहे'त्यादि // इह हि यत् प्रगतं जीवादिषु श्रद्धेयज्ञेयचरणरूपतया तत्प्रवचनं, प्रशस्तं वा यद्वचनं माङ्गलिकत्वात् , प्रधानवचनं वा यत्सकलसरहितप्रवृत्त| त्वात 'तं चति तच्च 'सामन्नं' ति सामान्येन श्रुतज्ञानमुच्यते, विशेषतस्तु सूत्रमर्थश्चेति गाथार्थः // 1374 // इति द्वारम् // द्वितीयं | द्वारमाह-'सिंचती'त्यादि // 'सिच क्षरणे' इत्यर्थक्षरणात् श्रुतं, तथा 'निरुत्तविहिणा वा' सुयं विउप्पाइजइ'त्ति, तत्राह-'सूते'| इत्यादि, 'सूत्र' अर्थसूचनात्सूत्रम् // 75 / / 'अवी'त्यादि / / अवित्रियमाणमर्थतः सुप्तमिवास्ते सुप्तपुरुषवदिति प्राकृताभिधानात सुत्तं, तथा सुस्थितत्वात्सूक्तं, व्यापित्वाचार्थेषु सूक्तं पुनः 'सुत्तंति द्वारम् / अर्थद्वारमाह-यत्सूत्राभिप्रायः सोऽर्थोऽर्यमाणत्वादिति, अत उक्तम्'एगडियाणि तिनि उ पवयण सुत्तं तहेव अत्यो य / " ति गाथार्थः // 1376 / / आह-'सहे'त्यादि // 'प्रवचनेन सह' प्रवचनेन | सार्द्ध युक्ता, कयोः का इति ?, उच्यते-मिथः सूत्रार्थयोरेकार्थतेति गम्यते, कुतः 1, सूत्रत्वाद(सूत्रा )र्थस्य प्रवचनत्वात् प्रवचनस्यापि चा(च सूत्रार्थत्वात् , का तर्हि न युक्तेत्यत आह-'न सुत्तत्थेगया परोप्परओ'त्ति कुतः, सूत्रस्यानर्थत्वात् अर्थस्यापि चामत्रत्वात् , तथा चाह-'ज'मित्यादि स्पष्टमित्येकं चोद्यमिति गाथार्थः // 1377 // पर एवाह-'जुज्जइ वेत्यादि / / 'युज्यते वा' घटते वा, त्रयाणामपि प्रवचनादीनां भिन्नार्थता' पृथगर्थतैव युज्यते, न केवलं सूत्रार्थयोः, कुतः?-'विभागात्' विभागसद्भावात, 330995%EX AAAAAAACANCER