SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ चारित्रपंचक // 377 // विशेषाव० मार्थमाह-'परी'त्यादि // परिहरणं परिहारः-तपोविशेषस्तेन 'विशुद्ध' विशुद्धो वा सो तवो विसेसेण जत्थ तत्परिहारविशुद्धं तदेव परिकोव्याचार्य | हारविशुद्धिक, नामेति निपात इति गाथार्थः // 1275 // इदमाह-'त' मित्यादि // तदपि द्वेधा-निर्विश्यमानक निर्विष्टकायिकं च, वृत्तौ तत्र निर्विश्यमानं-आसेव्यमानं प्राप्यमानं चेति 4 / 4 / 1 / अथवा तदनुष्ठातारो निर्विशमानकास्तत्सहयोगादितस्तदपि निर्विशमानकं, // 377 // तथा निर्विष्टः कायो यैस्ते निर्विष्टकाया निर्विष्टकाया एव निर्विष्टकायिकाः, स्वार्थे कप्रत्ययोपादानात , तत्सहयोगादितो निर्विष्टका|यिकं, तस्य च बोद्धारः(वोढारः) 4 अनुपरिहारिकाश्च 4 कल्पस्थितश्चैकः 1 इति नवको गणः, तत्र परिहारिकाणां निर्विश्यमानकं, अनुपरिहारिकाणां निर्विष्टकायिक, कल्पस्थितस्य चेति गाथार्थः // 1276 / / कथं पुनरयं नवको गणस्तपः करोतीत्याह-'परिहार' इत्यादि / परिहारः पुनरसौ ज्ञेयः 'परिहारियाणां' बोवृणां ग्रीष्मशिशिरवर्षासु प्रत्येकं त्रिविकल्पः, किमुक्तं भवति ? परि 123 ग्री. / हार इति, अत आह-तपः कर्मकञ्चुकसत्तापकारी तपोविशेष इत्यर्थः / स्थापना 2 3 4 शि. / तथा चाह-चिट्टे (गिम्हे) त्यादि स्पष्टा, | नवरं पौवापर्ययन्त्रभावनार्थेति बोद्धव्यम् / एवमिमेष्वायामाम्लेन षण्मासांस्तपः कुर्वत्सु इतरेषु को विधिः? इत्यत आह-'सेसा' इत्यादि, शेषाः पुनरनुपरिहारिकाः कल्पस्थितश्च प्रायः, प्रायोग्रहणं स्वेच्छयोपवासकरणाविरोधात् , 'नियतभक्ताः' इति प्रतिदिवसायामाम्लभोजिनः, तथा चाह-'भत्त'मित्यादि, पाठसिद्धम् // 77-79 // एवम्-'परी'त्यादि।परिहारियाणं ति निधिस्समाणाणं इयरे पडियरणं करंति, भक्तं चोभयोरपि यथायोगमुक्तवद् भावनीयं, तथा अनुपरिहारियाणं तं तवं चरंताणं इयरे निर्विष्टकायत्वात्प्रतिजागरण कुर्वन्ति, भक्तं च भवितवत् , ततः स्थितकल्पस्यापि भक्तं तेन विधिना असेवितः, तयोवृद्धावितरे प्रतिजागरणमातन्वते, एवं त्रया
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy