________________ चाधि विशेषाव कोव्याचाय वृत्तौ // 376 // माह-'सावज्जे'त्यादि / 'तित्थेत्यादि / तत्रेति निर्धारणार्थः, सावद्ययोगविरतिः सामायिकं, तच्च द्वेधा, इत्वरं-इत्वरकालिकं, यावदप्यात्मनः कथेति यावत्कथं, अथेदं संभवतोद्धतृतीयेषु द्वीपसमुद्रेषु, निरूपयमाह-पढम-इत्तरिय सामायिकं प्रथमान्त्यजिनयोः पंचकं ऋषभवर्द्धमानस्वामिनाम्नोस्तीर्थयोरनारोपितव्रतस्य शिक्षकस्य भवति, स्तोककालीयत्वात् / शेषतीर्थकरतीर्थेषु तु २२विदेहगानां च तीर्थेष्वादावेव यावत्कथं, ऋजुप्रज्ञात्वादिति गाथाद्वयार्थः॥१२६८-९।। तदत्रेत्वरसद्भावे दोषमुद्भावयन्नाह-'नणु'इत्यादि। // 376 // ननु तेनानगारेणेत्वरमपि यावज्जीवया गृहीतं 'करेमि भंते ! सामाइय' मित्येवमाद्यपीतत्वात् , ततश्च छेदोपस्थापनीयप्रतिपत्तौ तन्मु-18 श्चतः प्रतिज्ञालोपो भवति, अनियृढत्वाद् , उन्निक्रमणविधौ यथा यावत्कथिकं मुश्चत इति गाथार्थः / / 1270 // उच्यते-'नणु' इत्यादि। | ननूक्त पञ्चविधमपीदं सामायिकं सामायिकं समभावलक्षणत्वादित्यादि, अतः को व्रतलोप:? कात्रानिhढता ? 'विसुद्धीए' ति: | विशुद्धतरं प्रतिपद्यमानस्येति गाथार्थः // 1271 / / 'उन्नी'त्यादि // उत्प्रव्रजतो भङ्गो भवति व्रतस्य, वः पुनस्तदेव प्राग्गृहीतं विशुद्धतरं गृह्णाति, किंविशिष्टं ? सज्ञामात्रविशिष्टं छेदोपस्थापनमिति सूक्ष्मसम्परायमिव परिहारविशुद्धिकमिव वा, तस्य को भङ्गो, नैव, उक्तं सप्रभेदं सामायिकद्वारम् // 72 // द्वितीयस्य शब्दार्थमाह-'परियायेत्यादि / यतः प्रापर्यायस्य च्छेद उपस्थापनं |च महाव्रतेषु, यतः साधोरिति गम्यते, तदपि च सातिचारमनतिचारं चेति गाथार्थः॥१२७३॥ कस्य कतमत् ? इत्याह-'सेहस्सेत्यादि, शिक्षकस्य यदारोप्यते तनिरतिचारं, नच प्रापर्यायोच्छेदः, तस्यापि लब्धचात् , यद्वा तीर्थान्तरप्रतिपत्तौ, यथा पार्श्वनाथतीर्थात्तदपत्यानां वर्द्धमानतीर्थ संक्रमतां / द्वारम् / तथा मूलगुणघातिनः साधोः सातिचारं तच्छेदोपस्थापनं स्यात्, उभयं चैतत्सातिचारानति-५ चारच्छेदोपस्थापनीयचारित्रद्वयं स्थितकल्प एव स्याद् , आद्यचरमतीर्थकरतीर्थयोरिति गाथार्थः॥ 1274 // दारं // तृतीयशब्दा ॐॐ -