SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ चारित्र . पचर्क // 378 // विशेषाव णामपि 'छच्छम्मासा उ तवोत्ति अट्ठारसमासा लग्गतित्ति गाथार्थः // 1280 // ततः किं कुर्वन्तीत्याह-'कप्पे'त्यादि / तत्परिकोव्वाचार्य है समाप्तौ कदाचित्पुनस्तदेव प्रतिपद्येरन् जिनकल्पं वोपयन्ति, गच्छं वा प्रविशन्ति, क्वेदं पुनश्चरणमित्यत आह-स्थितकल्प एव | वृत्तौ नियमात्, नास्थितकल्प इति, तस्मिन्नपि द्वयोः पुरुषयोगयोस्ते स्युः, एतदुक्तं भवति-तीर्थकृत्समीपे चेदं प्रतिपद्येयुः तीर्थकृत्समीप-11 प्रतिपन्नान्यसमीपे वा, णो उवट्ठावियठावगा इति गाथार्थः // 1281 // द्वारम् // चतुर्थशब्दार्थमाह-कोवादी' त्यादि / कोपादी // 378 // क्रोधमानमायालोभाख्यः कषायव्रातः संपरायो भण्यते, संसपर्यंत्येभिः संसारमिति संपरायाः, तदिह यत्रासौ संपरायःसूक्ष्मोऽवशेषो लोभां-| | शावशेषतयाऽणीयांस्तत्सूक्ष्मसंपरायमिति गाथार्थः॥१२८२।। तदपि द्वेधेत्यत आह-'सेदिमित्यादि कण्ठसिद्धम् ॥८३||द्वारम् / / पञ्चमस्य शब्दार्थमाहू-'अहे त्यादि / अथेत्यव्ययं याथातथ्यार्थे, आङभिविधावेव, ततश्च याथातथ्येनाभिविधिना वा ख्यातं कथितमिति यथाख्यातं अनतिचारस्वादकषायत्वादिति गाथार्थः।।१२८४॥ 'त' मित्यादि / तद् द्विविधं, छमस्थविधानतः केवलिविधानतश्च पुनरेकै द्विविधं, तत्राद्य खयसमयविधाणदो द्विविधं, द्वितीयं तु सजोगिकेवलिविहाणतो अजोगिकेवलिविधाणदो वेति गाथार्थः // 1285 / / साम्प्रतं निगमयन्नाह-'भणिय'मित्यादि स्पष्टा, नवरं स इत्युपशमः॥८६॥'अहवेत्यादि / यद्वा आयं चारित्रत्रयं क्षयोपशमतः, शमतः क्षयतश्चोक्तं, उपशमात् क्षयाच्च येनोपरिमे दे, तेनोपशमं भणित्वा क्षयं वक्ष्य इति गाथार्थः // 1287 / / 'सेढी'त्यादि। वा इत्यथवा श्रेण्यन्त विनः सूक्ष्मसंपरायमुक्तं, तस्या निर्गतस्य च यथाख्यातं, अतः श्रेणीद्वयमाख्येयं, उभयश्रेणिलामे चोपशमश्रेणिरादौ // 1288 // अतः सैव तावदुपदिश्यत इत्यत आह-... अणदंसनपुंसित्थीवेयच्छक्कं च पुरिसवेयं च / दो दो एगंतरिए सरिसे सरिसं उवसमेइ ॥नि.११६॥ HRSCIENROERE 45454
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy