________________ देशसर्वा विशेषावा सेसश्चिय देसेणं न उ देसेणेव सेसया किंतु / देसेण सव्वओवि य पेच्छन्ति नरा तिरिक्खा य // 774 // कोट्याचार्य 'नेरइय'इत्यादि ।।नरकेषु भवा नारकाः क्रीडाभाजो देवाः तीर्थकरणशीलास्तीर्थकराः द्वन्द्वश्च समासः, च एवकारार्थत्वादवधा- वधिः वृत्ती रणार्थः, अस्य च व्यवहितं प्रयोग दर्शयिष्यामः, त एते नारकादयः 'अवधेः' अवधिज्ञानस्य 'अबाह्या भवन्ति' अवध्युपलब्धस्य // 254 // क्षेत्रस्यान्तर्वर्त्तन्ते, सर्वतोऽवभासकत्वात् प्रदीपवदित्युक्त भवति, ततश्चार्थादबाह्यावधय एव भवन्ति, नैषां बाह्यावधिर्भवतीत्यर्थः, तथा // 254 // 'पश्यन्ति' आलोकयन्ति 'सर्वतः सर्वासु दिक्षु, खलुशब्दोऽप्येवकारार्थः, स चाप्यवधारण एव, सर्वाखपि दिग्विदिदिवति, तत्रैत| त्स्याद्-एतेऽवधेरबाह्या भवन्तीत्यनेनैव पश्यन्ति सर्वदः खल्विति सिद्धत्वात् द्वितीयपदोपादानं न कर्त्तव्यं, गतार्थत्वात्, तन्न, सन्देहाप| नोदार्थत्वात्, तथाहि-वलयाकारावधिमन्तोऽप्यवधिज्ञानोपलब्धक्षेत्रान्तर्भवन्तो न सर्वतः पश्यन्ति दिगन्तरालादर्शनाव , अत उच्यतेपश्यन्ति सर्वत एव, शेषास्तु शेषास्तियनरा देशेनेत्येकदेशेन पश्यन्ति, अत्र चेष्टतोऽवधारणविधिः, शेषा एव देशतः पश्यन्ति, न तु शेषा देशत एवेति गाथार्थः // 769 // अथवाऽन्यथा व्याख्यायते-ततश्च नारकदेवतीर्थकरा अवधेरबाह्या भवन्तीति कोऽर्थः 1, अवधिज्ञानवन्तोऽमी भवन्ति, अयमर्थः, अत इदानी संशयः-किमेते देशतः पश्यन्तीत्यत आह-पश्यन्ति सर्वत एव, आह-यद्येवं पश्यन्ति सर्वत | इत्येतावदेवास्तु अभ्यन्तरग्रहणमनर्थक, संशयोद्भुतिहेतुत्वाद् अस्य च तव्यावृत्तिहेतुत्वात्, तन्न, एतद्ग्रहणे सत्यपि अभ्यन्तरग्रहणस्य नियतावधित्वविशेषकत्वादतो नियतावधयोऽमी भवन्ति सर्वतोऽवभासवन्तश्चेति पौर्वापर्यम् / तत्रैतत्स्यात-नियतावधित्वमप्यमीषामत एव सिद्धं, भवप्रत्ययो नारकदेवाना( तच्चा० अ० 1 सू०)मिति वचनात् , तीर्थकृतामपि पारभविकोऽवधिरिति प्रसिद्धेस्ततश्च 'पासंती'-18! त्यायेवास्त्विति, तन, यतः भवप्रत्ययादिवचसा सिद्धे कालस्य नियमोऽयं, भवक्षयं यावदमी अभ्यन्तरावधयः पश्यन्ति च सर्वतः इति GASCALEGACARRIAGRAIGAR