________________ संबद्धासंबद्धाववधी // 255 // विशेषाव ट्र पुनरपि पौर्वापर्यमिति गाथार्थः॥७६९॥ आचं व्याख्यानं कुर्वजाह भाष्यकार:-'ओहि' इत्यादि / अवध्यभ्यन्तरा नारकादयो भवन्ति कोट्याचार्य यतः सर्वतः 'सव्वेत्यादि स्पष्टम् // 770 // चोदक आह-'अम्भितर'मित्यादि पूर्वार्द्ध स्पष्ट, सरिराह-जं अन्तोवि ठिओन सव्वओ वृत्तौ | ओयह', कोऽसौ ? असंततदिशो वलयाकारः एकदिशो वेति भावनेति गाथाद्वयार्थः // 771 // द्वितीयं व्याख्यानं कुर्वन्नाह-'नियये त्यादि / अथवाऽभ्यन्तर इति कोऽर्थः 1, नियतावधयो, नियमेनामीषामवधिर्भवतीत्याकूतं, ते च किं देशतः पश्यन्ति उत नेति संशया॥२५५॥ | पनोदार्थ पश्यन्ति सर्वत एवेत्याह, यद्येवं ततः सर्वतोऽभिधानमेवास्तु किमनेनेति, उच्यते-'अम्भितरत्ती' त्यादि / 'तेनेति ततस्तद हि अभ्यन्तरा इति कोऽर्थः 1, नियतावधयो, नियमेनामीषामवधिर्भवतीत्यभिप्रायप्रकटनम् , अवशेषास्तु-तियङ्मनुष्याः भजिताः कदाचिन्नियतावधयः कदाचिदनियतावधय इति गाथार्द्धाऽर्थः, भवप्रत्ययादिवचनादेवेदं सिद्धमिति चेत्, अत आह-'भवे' त्यादि, गतार्थम् // 772-73 // चरमाक्यवं व्याचिख्यासुराह-'सेसचिये त्यादि, गतार्था // 774 // द्वारम् / अथ क्षेत्रद्वारम् - संखेज्जमसंखेज्जो पुरिसमबाहाए खेत्ततो ओही। संबद्धमसंबद्धो लोगमलोगेय संबद्धो।।७७५।। (नि. 67 // ओही पुरिसे कोई संबद्धो जह पभा व दीवम्मि / दूरंधयारदीवयदरिसणमिव कोइ विच्छिण्णो // 776 // संखिज्जमसंखिजं देहाओ वित्तमंतरं काउं। संखेजासंखेज्जं पेच्छह तदंतरमबाहा // 777 // संबद्धासंबद्धो नरलोयंतेसु होइ चउभंगो। संबद्धो उ अलोए नियमा पुरिसेवि संबद्धो // 778 // तत्र 'संखेन्ज' इत्यादि, तत्र क्षेत्रतोऽवधिविधा भवति, 'संबद्धमसंबद्धोति, किमुक्तं भवति ?-इह कश्चिदवधिः पुरुष-पूर्णः सुखदुःखानामिति पुरुषः तस्मिन् पुरुष-द्रष्टरि 'सम्बद्धः' प्रतिष्ठितः सन्ततत्त्वात् प्रदीपप्रभावत् , कश्चिच्चासम्बद्धः झटितस्वाद , प्रकृष्टत HALAGEब